________________
Shri Mahavir Jain Aradhana Kendra
८९०
१०
www. kobatirth.org
१५
मेधातिथिभाष्यसमलंकृता ।
एकैकं ग्रासमश्नीयात्र्यहाणि त्रीणि पूर्ववत् ।। त्र्यहं चोपवसेदंत्यमतिकृच्छं चरन्द्विजः ॥ २१३ ॥
Acharya Shri Kailassagarsuri Gyanmandir
पूर्ववदिति प्राजापत्यविधिमतिदिशति । एष्वेव कालेष्वेकैकं ग्रासमश्नीयात् ॥ २१३ ॥
तप्तकृच्छ्रं चरन्विप्रो जलक्षीरघृतानिलान् ॥
प्रतियहं पिवेदुष्णान्सकृत्स्नायी समाहितः ।। २१४ ॥
तेष्वेव कालेषु जलादीनि यावता नातितृप्तिर्भवति । क्वचित्परिमाणं पठ्यते
“ अपां पिबेत्तु त्रिपलं पलमेकं तु सर्पिषः । पयः पिवेत्तु द्विपलं त्रिपलं चोप्णमारुतं " ॥ सकृत्स्नायीति त्रिरह्नः त्रिर्निशायामित्यस्यापवादः ॥ २१४ ॥
यतात्मनोऽप्रमत्तस्य द्वादशाहमभोजनम् ॥
पराको नामकृच्छ्रोऽयं सर्वपापापनोदनः ।। २१५ ॥
[ एकादशः
यतात्मा संयतेन्द्रियो गीतादिशद्वश्रवणेष्वनभिलाषी । अप्रमत्तस्तत्परः । अर्थवादोऽयं । सर्वकृच्छ्रेष्वस्य धर्मस्य विहितत्वात् ॥ २१५ ॥
एकैकं ह्रासयेत्पिण्डं कृष्णे शुक्रे च वर्धयेत् ॥ उपस्पृशं स्त्रिषवणमेतच्चान्द्रायणं स्मृतम् ॥ २१६ ॥
चतुर्दश्यामुपोष्य स्वयंभूतायां पौर्णमास्यां पंचदश ग्रासानश्नीयात् । ग्रासप्रमाणं चास्याधिकारेण ग्रासानुमंत्रणं च । “ आप्यायस्व सन्ते पयसीति " स्मृत्यन्तरोक्तो विधिरपेक्षितव्यः। एकशास्त्रत्वात्सर्वस्मृतीनामसति विरोधे समग्रं योज्यं । विरोधे तु विकल्पः । प्रतिपदमारभ्यैकैकं ग्रासं दिवसे दिवसे ह्रासयेत् । प्रतिपदि चर्तुदशद्वितीयस्यां त्रयोदशेत्यादि यावच्चतुर्दश्यामेको भवति ततोऽमावास्यायामुपोष्य प्रतिपद्येकं ग्रासमश्नीयात् । द्वितीयस्यां २० द्वावेवमेकैकं वर्धयेद्यावत्पौर्णमास्यां पञ्चदश भवन्ति । उपस्पृशन स्नानं कुर्वन् त्रिषवणं प्रातर्मध्यंदिनापराह्णेषु “ त्रिर्निशायामिति " निवर्तते विशेषविहितत्वात् ॥ २१६ ॥
एतमेव विधिं कृत्स्नमाचरेद्यवमध्यमे || शुक्लपक्षादिनियतश्चरंश्चान्द्रायणं व्रतम् ॥ २९७ ॥
For Private And Personal Use Only
यवमध्यमेऽमावास्यायामुपोष्य प्रतिपद्येको ग्रासः । द्वितीयस्यां द्वौ यावत् २५ पौर्णमास्यां पंचदश । पुनः प्रतिपदमारभ्य कृष्णपक्ष एकैकग्रासापचयो यावदमावास्या - मुपवासः ॥ २१७ ॥
१ ण-स्वरोभूतायां । २ ण - एवमेव । ३ ण ण व्रतं ।