________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(
e
अध्यायः
मनुस्मृतिः । यैरभ्युपायैरेनासि मानवो व्यपकर्षति ॥
तान्वोऽभ्युपायान्वक्ष्यामि देवर्षिपितृसेवितान् ॥ २१० ॥ ननु चोक्ता एवाभ्युपायाः। इह चान्द्रायणं इह प्राजापत्यं इह द्वादशवार्षिकमिति। सत्यं । संज्ञामात्रेण निर्दिष्टा । इह तु स्वरूपं सेतिकर्तव्यताकमुच्यते । उपाय एवाभ्युपायः। व्यपकर्षति अपमार्टि । देवर्षीत्यादिः स्तुतिः । मानवग्रहणं सर्ववर्णार्थम् ॥ २१०॥ ५
व्यहं प्रातस्म्यहं सायं व्यहमद्यादयाचितम् ॥
व्यहं परं च नाश्नीयामाजापत्यं चरन्द्रिजः ॥ २११ ॥ यद्यप्यहर्मुखं प्रातस्तथापि पूर्वाह्नकालो लक्ष्यते । द्वितीयाह्नकालप्रतिषेधादस्य प्रातःकालविधौ हि यदृच्छया भोजनं प्राप्तं वर्तते । केवलमत्यर्थं हि " यत्पूर्वाह्ने वा मध्यंदिने वा मनुष्याणामिति " अयाचितत्वात्प्राप्तमर्थित्वाद्भोजनं तदेव चेत्प्रातःकाले विधीयते तदा १० माध्यंदिनं निवर्तेत न सायंतनं । अद्य पुनर्यदेव पौरस्त्यं पूर्वाह्नमध्यंदिनकालयोर्विकल्पितयोः प्राप्तं भोजनं तदेव पुनरुच्यमानं कालान्तरनिवृत्त्यर्थं संपद्यते । व्रतत्वाच्चैतदेव युक्तम् । एकाहारता हि व्रतपरिगणनायां संख्यायते । तपश्चेदं तापयति दुःखयतीति । यदि च द्वितीयं भोजनं निवर्तते तत्र सायंतनं निवर्तेत । अन्ये तु " हविष्यान् प्रातराशानिति " स्वल्पपरिमाणता भोजनस्य लक्ष्यत इत्याहुः । प्रातराशे हि स्वल्पं भुंजते । यत्तच्छीलाः १५ प्राकृतपुरुषास्तथा सिद्धे पाके भोजनं प्राप्तं भुक्त्वेति व्यपदिशति । सायमिति वाऽपरस्मिन् व्यहे ततोनतरां तथा हस्तिवेदिकायां यावद्भुज्यते तावदनुज्ञायते । उक्तं च स्मृतिकारैः " ईषत् भुक्त्वाऽथ संविशेषात्" । अयाचितेऽपि हविष्यभोजनमेककालिकं च । स्वगृहेऽपि 'दीयतां मे भोजनमिति ' यत् भृत्यादय आज्ञायन्ते तदपि याचितमेव । प्रार्थनमात्रं याचप्रेषणाध्येषणयोः साधारणं । अतः स्वगृहेऽपि यदि भार्यादयोऽननुज्ञाता उपहरन्ति २० तथा भोक्तव्यं न त्वन्यथेति ॥ २११ ॥
गोमूत्रं गोमयं क्षीरं दधि सर्पिः कुशोदकम् ।।
एकरात्रोपवासश्च कृच्छं सान्तपनं स्मृतम् ॥ २१२॥ गोमूत्रादीनां कुशोदकानां समाहारमाहुरेकस्मिन्नहन्येकरात्रोपवासश्च ततो व्यह सांतपनं । अन्ये तु प्रत्यहमेकैकं भक्षयितव्यं सहतस्याश्रुतत्वात् । अतः सप्ताहानि २६ सांतपनं । द्वावप्येतौ पक्षौ स्मृत्यन्तरे परिगृहीतौ ॥ २१२ ॥
- १ण-न तदा । २ ण-न निवर्ते त तपः । ३ वसिष्ठे अ-२७११६ । ४ फ-प्र। ५ ण-प्राप्तभक्तोति । ६ण-ततोनानतरो । ७ण-संयमनस्य ।
११२ -११३
For Private And Personal Use Only