________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अध्यायः ]
मनुस्मृतिः।
१०
उष्ट्रयानं समारुह्य खरयानं तु कामतः॥
स्नात्वा तु विप्रो दिग्वासाः प्राणायामेन शुध्यति ॥ २०१॥ उष्टैर्युक्तं यानं गन्व्यादि साक्षादुष्ट्रादावारोहणमन्यवधानेन चाधिकतरं प्राणायामानामावृत्तिः । दिग्वासा नग्नो नग्नदोषनिर्हरणार्थ पुनः सवासाः स्नानं कृत्वा प्राणायामः कर्त्तव्यः ॥ २०१॥
विनाऽद्भिरप्सु वाऽप्यातः शारीरं सन्निवेश्य च ॥ - सचैलो बहिराप्लुत्य गामालभ्य विशुध्यति ॥ २०२॥
विनाऽद्भिरसंनिहितास्वप्सु अदृष्टगोचरस्थास्वप्सु आों विष्ठया स्तब्धशरीरं मूत्रपुरीपोत्सर्ग सन्निषेव्य सचैलो यत्प्रावृतं वस्त्रं तेन सहितः । बहिनोमान्नद्यादावाप्लुत्य निमज्य ततो गामालभ्य स्पृष्ट्वा शुध्यति ॥ २०२॥
वेदोदितानां नित्यानां कर्मणां समतिक्रमे ॥
स्नातकव्रतलोपे च प्रायश्चित्तमभोजनम् ॥ २०३॥ वेदविहितानां दर्शपौर्णमासादीनां श्रौतानां स्मार्तानां च संध्योपासनादीनां तान्यपि वेदोदितानि तन्मूलत्वात्स्मृतीनां स्नातकव्रतानि " न जीर्णमलवद्वासा " इत्यादीनि । तेषां लोप एकाहमुपवासः । श्रौतकर्मातिक्रमे या इष्टय उक्तास्ता अनेन समुच्चीयन्ते ।।२०३॥ १५
हुङ्कारं ब्राम्हणस्योक्ता त्वङ्कारं च गरीयसः ॥
स्नात्वाऽनश्ननहः शेषमभिवाद्य प्रसादयेत् ॥ २०४ ॥ सक्रोधाक्षेपे हुंकारेण हुंकुरुते 'तूष्णीमास्व हुं मा एवं वादीः' इत्येवमादिष्वर्थक्रियासु तन्निषेधार्थ हुंकारकरणं ब्राह्मणस्य ज्येष्ठस्य समस्य कनीयसो वा शिष्यस्य पुत्रस्य वा तथा गरीयसस्त्वंकारमुत्का। त्वमेवमात्थ 'त्वयेदं कृतम्' एकवचनान्तयुष्मच्छब्दोच्चारणे २० प्रायश्चित्तमेतत् । प्रथमादिविभक्तिर्न विवक्षिता । तथा च समाचारो गुरौ युष्मास्वित्यादिबहुवचनं प्रयोक्तव्यमिति । स्नात्वाऽनश्नन् प्रातर्भक्तत्यागः । उपसंग्रहणं कृत्वा प्रसाद्य कोधं त्याजयित्वा सायमश्नीयात् ।। २०४ ॥
ताडयित्वा तृणेनापि कण्ठे वाबध्य वाससा ॥
विवादे वा विनिर्जित्य प्रणिपत्य प्रसादयेत् ॥ २०५॥ २५ तृणेन पीडाकरणापि ताडयित्वा प्रत्दृत्य वाससाऽपि कण्ठे मृदुस्पर्शेन वद्वा । विवादे लौकिके कलहे विनिर्जित्य प्रणिपत्य नत्रेण भूत्वा प्रसादयितव्यः। वादजल्पयोस्तु नायं विधिः ।। २०५ ॥
For Private And Personal Use Only