________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मेधातिथिमा यसमलंकृता।
[एकानाः
किंतर्हि यः शत्रोारणं कामयते तेन तत्सिध्यर्थं श्येनादि कर्त्तव्यं । शत्रुमारणे च लिप्सालक्षणाप्रवृतिः। सा च निषिद्धा । “ न हिंस्यात्सर्वाभूतानीति " अहीनेष्वपि लिप्सात एव प्रवृत्तिः । फलकामस्य हि तत्राधिकारो भवति । न तु फलकामना तत्र निषिद्धा । नापि काम्यमानार्थनिष्पादको व्यापारः । इह तूभयं निषिद्धं " न हिंस्यादिति " मरणफलल्यापारेण प्रवर्तितव्यं तत्फलं च श्येनादेरेव । इह तु नास्ति निषेधः । स्वर्गादिफलकर्मणः कर्त्तव्यमिति केचिदाहुः । “ वाक्शस्त्रं वै ब्राह्मणस्य " इत्यभिचारिणीयाभिचारोऽप्यनुज्ञयाऽऽनात एव । तुल्यावहीनाभिचारौ । तत्र ऋत्विजामेव प्रायश्चित्तं युक्तं । ननु च काम्यान्यनिषिद्धानि "कामात्मता न प्रशस्ता" इति यस्तस्य विषयः स तत्रैव व्याख्यातः।
श्रुतिश्चाहीनतया याजनं कार्यमिति । अमिर्चरणीयाभिचारे च यजमानस्यायुक्तं कथमाम्नातं १० यज्ज्योतिषोऽभिचार्यन्ते । तद्विधिप्रायश्चित्तान्युक्तान्येव । अस्य अभिचरविग्विषयेऽभिचरणीयाभिचारे सविषयत्वाद्वैदिकेन जपहोमादिना शत्रोर्मारणमभिचारः ॥ १९७ ॥
शरणागतं परित्यज्य वेदं विप्लाव्य च द्विजः ॥ संवत्सरं यवाहारस्तत्पापमपसेधति ॥ १९८॥
द्विविधः शरणागतः प्रागुक्तस्तस्य परित्यागः प्रत्याख्यानं न सत्यां शक्तौ प्राक् १५ तद्विचारितम् । वेदं विप्लाव्यानध्यायाध्ययनं कृत्वाऽधिकारेणाधीयानस्य तु योगदानं
'किं पठसि नाशितं त्वयेति । अथवा धनहेतोः परीक्षास्थानेष्वनियुक्तेन पठ्यते स्मृतिश्च । दत्वा नियोगं धनहेतो: " पतितान्मुनिरब्रवीत् " ॥ १९८ ॥
* श्वसृगालखरैर्दष्टो ग्राम्यैः क्रन्याद्भिरेव च ॥
नराश्वोष्ट्रवराहैश्च प्राणायामेन शुध्यति ॥ १९९ ॥ दष्टो दन्तैर्दष्ट्राभिमा॑म्यैः क्रव्याद्भिर्मा रनकुलदिभिः ॥ १९९ ॥ षष्ठानकालता मासं संहिताजप एव वा ॥ होमाश्च साकला नित्यमपातयानां विशोधनम् ॥ २००॥
अपांक्त्यास्तृतीयाध्याय उक्ताः। येषां प्रतिपदं प्रायश्चित्तमन्यत्राम्नातं तेषां मासं संहिताजपः । शाकलहोमः पष्ठान्नकालता चेति समुच्चयः । काष्ठशलाकादि२५ “देवकृतस्य " इत्यादिभिर्मन्त्रैर्हयते स शाकलहोमः । नित्यग्रहणं समाप्तेऽपि संहिताजपे
पुनः पुनरावृत्त्यर्थं यावन्मासः पूर्णः ॥ २० ॥
१फ-चारिणीया । २ फ-ऋ । ३ ण-नु । * शुनाघातोपलीढस्य दन्तैर्विदलितस्य च । अद्भिःप्रक्षालनं प्रोक्तमग्निना चोपचूलनम्॥१॥
For Private And Personal Use Only