________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अध्यायः]
मनुस्मृतिः।
प्रतिपत्तुमसमर्थः स वचनेन प्रतिपाद्यते । न्यायतः प्रतिपत्तौ हि गौरवम् । वचनात्तु लघीयसी सुखप्रतिपत्तिरिति सुहृद्भूत्वा प्रमाणसिद्धमर्थमुपदिशतिस्म ।
न चैवेहास्त्यकामता । कामशब्दोऽयं यद्यपि हृच्छयवचनो दृष्टस्तथाऽपि तस्येहासंभवात्काम इच्छाभिलाष इत्यनर्थान्तरम् । तत्र वक्ष्यमाणपर्यालोचनया फलाभिलाषेण न सर्वत्र प्रवर्तितव्यमित्ययमर्थः स्थास्यति ।
परस्तु कामात्मतामिच्छामात्रसंबधमानं पदार्थ मन्वानश्चोदयति । न चैवेहास्त्यकामतेति । न चेह लोके काचिदकामिनः प्रवृत्तिरस्तीत्यर्थः। आस्तां तावत्कृषिवाणिज्यादि व्युत्पन्नबुद्धिना क्रियमाणम् यः स्वयं वेदाधिगमो वेदाध्ययनं बालः कार्यते पित्रादिना ताड्यमानः सोऽपि न काममन्तरेणोपपद्यते । अध्ययन हि शब्दोच्चारणरूपम् । न चोच्चारणमिच्छया विना निर्घातध्वनिवदुत्तिष्ठति । इच्छति चेत्किमिति ताडयत इति । सैव तथेच्छोप- १० जन्यते । अभिमते तु विषये स्वयमुपजायत इत्येतावान्विशेषः । यश्चायं वैदिको वेदविहितः कर्मयोगो दर्शपूर्णमासादि कर्मानुष्ठाने नित्यत्वेनावगतः सोऽपि न प्राप्नोति । न ह्यनिच्छतो देवतोद्देशेन स्वद्रव्यत्यागोपपत्तिः । तस्मात्कामात्मतानिषेधे सर्वश्रौतस्मातकर्मनिषेधः प्रसक्त इति ॥ २ ॥
संकल्पमूलः कामो वै यज्ञाः संकल्पसम्भवाः ॥
व्रतानि यमधर्माश्च सर्वे संकल्पनाः स्मृताः ॥३॥ ततश्च यदुक्तं यागस्य कामेन विना न स्वरूपनिष्पत्तिरिति तदनेन विस्पष्टं कृत्वा कथयति । संकल्पो यागादीनां मूलं कामस्य च । यागादींश्चिकीर्षन्नवश्यं संकल्पं करोति । संकल्पे च क्रियमाणे तत्कारणेन कामेन संनिधातव्यमनिष्टेनापि यथा पाकार्थिनो ज्वलनं कुर्वतस्तत्समानकारणो धूमोऽप्यनिष्टो जायते । तत्र न शंक्यं यज्ञादयः करिष्यन्ते कामश्च २० न भविष्यतीति । ___ अथ कोऽयं संकल्पो नाम यः सर्वक्रियामूलम् ? । उच्यते । यच्चेतःसंदर्शनं नाम यदनन्तरं प्रार्थनाध्यवसायौ क्रमेण भवतः । एते हि मानसा व्यापाराः सर्वक्रियाप्रवृत्तिषु मूलतां प्रतिपद्यन्ते । न हि भौतिका व्यापारास्तमन्तरेण संभवन्ति । तथाहि प्रथमं पदार्थस्वरूपनिरूपणम् । अयं पदार्थ इमामर्थक्रियां साधयतीति यज्ज्ञानं स इह संकल्पोऽभिप्रेतः। २५ अनन्तरं प्रार्थना भवति इच्छा। सैव कामः। 'कथमहमिदमनेन साधयामीति' इच्छायां सत्यामध्यवस्यति करोमीति निश्चिनोमीति सोऽध्यवसायः । ततः साधनोपादाने बाह्यव्यापारविषये प्रवर्तते । तथाहि बुभुक्षित आदौ भुनिक्रियां पश्यति तत इच्छति भुञ्जीयेति ततोऽध्यवस्यति
१ उपरितन-२-लोके । २ फ-शक्यम् ।
For Private And Personal Use Only