________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
अध्यायः ]
मनुस्मृतिः ।
1
1
दारा इति व्यपदेशमर्हन्ति । पारदार्ये च प्रायश्चित्तमतो नास्तीत्यवगच्छामः । यतस्तु “ स्वदारनिरत " इति नियमो विहितोऽतो भवतीति मन्यामहे । किं पुनरत्र युक्तमस्तीति कुतो नियमस्य विहितत्वात् अकुर्वन्विहितमित्यादि तदतिक्रमे प्रायश्चित्तस्मरणात् । माभून्नामोपपातकं । न तावता प्रायश्चित्तार्थमुपपातकजातिभ्रंशकरादि परिगणितं । सामान्यं तु निमित्तं सर्वत्राकुर्वन्विाहितमित्यादि । उक्तं च प्राक् " स्वैरिणीत्यादि ” तंत् च १. मृतभर्तृका भतृपक्षेण पितृपक्षेण वा संबद्धैव परदारव्यपदेश्या अधिकामविहारित्वात् स्वौरण्यः । सत्यं वेश्यास्वपि स्वातन्त्र्यावलंबनः स्वैरिशब्दो न विरुध्यते अतश्च तासां सचैलस्नानोदकुंभादिदानं । तत्र केचिदाहुः व्रतमेतत्तस्य व्रतं इत्युपक्रत्य " व्रतानीमानि धारयेदिति ” च यानि विहितानि तानि स्नातकव्रतानि न सर्वपुरुषधर्मः ॥ १७६ ॥
Acharya Shri Kailassagarsuri Gyanmandir
* सा चेत्पुनःप्रदुष्येतु सदृशेनोपयंत्रिता ॥
कृच्छ्रं चांद्रायणं चैव तदस्याः पावनं स्मृतम् ।। १७७ ॥ प्रार्थिता समानजातीयेन पुनः संसर्गे चांद्रायणमुपपातकत्वात्सिद्धं । गोघ्ननिवृत्यर्थं पुनश्चांद्रायणाविधानं साकल्यविधानार्थं यावच्चैवमुक्तं
*
८७९
"माता मातृष्वसा वश्रर्मातुलानी पितृष्वसा । पितृव्यसखिशिष्यस्त्री भगिनी तत्सखी स्नुषा ॥ “दुहिताचार्यभार्या च सगोत्रा शरणागता । राज्ञी प्रत्रजिता साध्वी धात्री वर्णोत्तमा च या ॥” १५.
यत्करोत्येकरात्रेण वृषली सेवनाद्विजः ॥
तद्भैक्षभुग्जपन्नित्यं त्रिभिर्वर्षैर्व्यपोहति ॥ १७८ ॥
अत्र सत्यप्यतिदेशे न तुल्यप्रायश्चित्तता दण्डविशेषदर्शनात् । तत्र मातर्युक्त - मेव । मातृष्वसुप्रभृतीनां दुहित्रन्तानां कृच्छाब्दोऽवशिष्टानां चान्द्रायणाभ्यासः । तत्र या उक्तास्ताः सगोत्रा उच्यन्ते तज्जातीयास्तेन व्यपदिश्यन्ते । उभयस्मै दत्तास्तद्रोत्रा इत्युभयेनेत्याह उभयथालिङ्गदर्शनात् । गोत्रं वंशः पित्रादिरभिजनः प्रबन्धाच्च पितृष्वसृग्रहणमनर्थकं असगोत्रा हि सा । अथ येनैकतां गतास्तद्भावमनुभवन्ति २० तदा भर्तृगोत्रव्यपदेशार्हस्तस्मिन् पक्षे पितृव्यस्त्रीग्रहणमनर्थकं भवति हि सा सगोत्रा नन्वियं कस्येति लिङ्काभावादुभयोरपि युक्ता सर्वेषां तु दर्शनं भर्तृगोत्राः सगोत्राः । यत्तु कैश्चिदुच्यते “ श्राद्धविधौ तु कुर्वन्पैत्रिकं गोत्रमिति ” तत्तत्रैवास्ति । अथवाऽप्यस्ति वचनात्तथा क्रियते ॥ १७७ ॥
1
१०
For Private And Personal Use Only
२५
'ब्राह्मणक्षत्रियविशां स्त्रियः शूद्रेण सङ्गताः । अप्रजाता विशुध्येयुः प्रायश्चित्तेन नेतराः ॥ १ ॥
१ ननु च सृतभर्तृपक्षेप्त । २ पार-पावं आलम्बनः ३ -धर्माः फ-प । ५--क्रियेत