________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
अध्यायः ]
मनुस्मृतिः ।
८७७
ननु च सपिण्डा चेत्यनेनैवैतासामविवाह्यत्वे सिद्धे किमर्थमिदं नोपयच्छेतेति । केचिदाहुः । अन्यासां पक्षेऽभ्यनुज्ञानार्थं सपिण्डश्लोके प्रतिषिद्धानां तदयुक्तं ' पतति द्युपयन्नध ' इति प्रायश्चित्ताविशेषात् । एतस्मिंश्च प्रयोजने संभवति सपिण्डश्लोकस्य पाक्षिको बाघो युक्तोऽगत्या हि विकल्प आश्रीयते । ज्ञातित्वेन बन्धुत्वेनेत्यर्थः । अनुपेया अविवाह्या अगम्याश्च । उपयन्विवाहयन् । अधःपतति नरकं प्राप्नोतीति यावत् । अथवा ज्ञातितो भ्रश्यति हीनजातीयः संपद्यते । यद्यपि जातेर्जीवत्पिण्डानपायस्तथापि तत्कर्मानविकारादेवमुच्यते ॥ १७२ ॥
अमानुषीषु पुरुष उदक्यायामयोनिषु ।।
रेतः सिक्त्वा जले चैव कृच्छ्रं सतिपनं चरेत् ॥ १७३ ॥
Acharya Shri Kailassagarsuri Gyanmandir
अमानुष्यो वडवाद्याः । गोरमानुषित्वेऽपि " सखिसयोनिसगोत्राशिष्याभार्यासु १० स्नुषायां गवि च गुरुतल्पसममेव । अवकर " इति विशेषविहितमेव । अनयोर्गुरुतल्पावकीर्णप्रायश्चित्तयोरबुद्धिपूर्वबुद्धिपूर्वभेदेन व्यवस्था । तल्पशब्देन प्रसिद्धसंम्बन्धादत्र शास्त्रे गुरुतल्पमेवोच्यते । अवकरोऽवकीर्णानिमित्तं निमित्ते चातिदिष्टे तत्कार्यातिदेशः । सखी चात्र या पुरुषवन्मैत्रीमागता न तु या सख्युः स्त्री । न ह्यत्र पुंयोगात्प्रवृत्तिः । न च भार्यासंबन्धेन संबन्धोऽस्ति । सयोनिपदेन व्यवधानात् । तथा च वसिष्ठटो " गुर्वी सखी " । १९ न च पात्रांगत्वात्कृच्छ्राब्दपात्रं न च पात्रकुमारी अनयोस्तूपस्थादन्यत्र । उदक्यायां च मासिकेन रजसाभिप्लुतोदक्या । पाठान्तरं " परिवाधरं पुरुष " इति । उदक्यायामयोनिषु एक एवार्थः । अयोनिः स्त्रीलिङ्गादन्यत्र स्थानं तथान्ये " जले खे च " इति पठन्ति । ननु चायोनिग्रहणादेव सिद्धं ख इति न पठितव्यं । आकाशः खशब्देनोच्यते । योनेरन्यश्च सः । नैष दोषः । योनिशब्देन साहचर्यात् अन्यदङ्ग मेवोच्यत इति मन्यन्ते । २० जळे साक्षात् ॥ १७३ ॥
पततीति
मैथुनं तु समासेव्य पुंसि योषिति वा द्विजः ॥ गोयानेऽप्सु दिवा चैव सवासाः स्नानमाचरेत् || १७४ ॥
मैथुनेषु समनन्तरं सवाससः स्नानं । गोयाने गन्त्र्यादावप्सु चापि ॥ १७४ ॥ चंडालत्यस्त्रियो गत्वा भुक्त्वा च प्रतिगृह्य च ॥ पतत्यज्ञानतो विप्रो ज्ञानात्साम्यं तु गच्छति ॥ १७५ ॥
२५
चण्डाला म्लेच्छा दिगन्तवासिनस्तत्स्त्रीगमने प्रायश्चित्तं तदन्नभोजने प्रतिग्रहे च । वचनात्कृच्छ्राब्दादधिकं प्रायश्चित्तं न पुनः पातित्यमेव भोजने ।
१ ण- र कर्मानकिंकरादेव । २ गौतमीये अ. २३/१२-१३ १ अ. २० सू. १६.
For Private And Personal Use Only