________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अध्यायः]
मनुस्मृतिः। हवा हंस बलाका च बकं बहिणमेव च ॥
वानरं श्येनभासौ च स्पर्शयेद्राह्मणाय गाम् ॥ १३५ ॥ हंसादयः पक्षिणो वानरो मर्कटः । स्पर्शयेद्दद्यात् प्रत्येकवधे चैतत्प्रायश्चित्तं द्वन्द्वानिर्देशादित्युक्तम् ॥ १३५ ॥
वासो दद्याद्धयं हत्वा पंच नीलान्तृषान्गजम् ॥ ___अजमेषावनडाहं खरं हत्वैकहायनम् ॥ १३६ ॥
हयोश्वो गजो हस्तिः । अनड़ान पुंगवोऽजमेषवधे खरवधे । अनडुत्साहचर्यादेकहायनो गोवत्सः ॥ १३६ ॥
क्रव्यादास्तु मृगान्हत्वा धेनुं दद्यात्पयस्विनीम् ॥
अक्रव्यादान्वत्सतरीमुष्ट्रं हत्वा तु कृष्णलम् ॥ १३७ ॥ १० क्रव्यादास्तरासिंहमृगादयः । अक्रव्यादाः रुरुपृषतादयः । धेनुौरेव । कुष्णलं विशिष्टपरिमाणं सुवर्ण दण्डाधिकारशास्त्रपरिभाषा । अन्यत्र लौकिकमेव " शतकृष्णलं घृतमायुष्काम " इति ॥ १३७ ॥
* जीनकार्मुकबस्तावीन्पृथग्दद्याद्विशुद्धये ॥
चतुर्णामपि वर्णानां नारीईत्वाऽनवस्थिताः ॥ १३८॥ १५. अनवस्थिता बहुभिः संगच्छमाना वेश्यावृत्तमाचरन्त्योऽनवस्थिता भवन्ति । न पुनः शास्त्रातिक्रममात्रं । तथा सति न परपुरुषसंप्रयोग एव लभ्यते । वर्णक्रमेण जीनादिदानात् जीनं चर्मपुटं मुटकाधारादिप्रयोजनं । कार्मुकं धनुः । बस्तः छागोऽविर्मेषः । पृथग्रहणं लिङ्गादुक्तं समुदाये प्रायश्चित्तमिति । केचिद्गत्वेति पठन्ति तदयुक्तं । हिंसाप्रकरणात् ॥ १३८ ॥ ____दानेन वधनिणेकं सादीनामशक्नुवन् ।
एकैकशश्वरेत्कृच्छं द्विजः पापापनुत्तये ॥ १३९ ॥ निर्णेकः शुद्धिः हिंसायां दानमुख्यमिति दर्शयति । न च तस्यैकैकश इति लिङ्गात् केचित्समुदायेऽपीति । द्विज इत्यादिपादपूरणं । अविशेषग्रहणे कृछूशब्दं प्राजापत्य इति स्मरन्ति ॥ १३९॥
अस्थिमतां तु सत्वानां सहस्रस्य प्रमापणे ॥
पूर्णे चानास्यनस्थां तु शद्रहत्याव्रतं चरेत् ॥ १४०॥ स्वल्पशरीरत्वमिहास्थिमत्त्वमनस्थिसाहचर्यात् । अनः शकटस्तत्संख्यानमेतत् । उक्तार्थे सत्येव ॥ १४० ॥ * वर्णानामानुपूर्येण त्रयाणामविशेषतः । अमत्या च प्रमाप्य स्त्रीं शूद्रहत्याव्रतं चरेत्॥१॥
-र-द्वन्द्वनिर्देशात् । २ण-र-तिक्ष । ३ ण-र-जाल फ-जिन । ४ ण-अथन्वता; र-अस्थान्वतो।
For Private And Personal Use Only