________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अध्यायः मनुस्मृतिः।
८६७ विज्ञायते । ननु वृत्तस्थ इति श्रुतं सत्यं संप्रति वृत्तस्थो वधकाले प्राङ्निर्गुण इति । यस्तु सर्वदैव वृत्तस्थस्तस्य पूर्वदिति ज्ञेयम् ॥ १२९ ॥
एतदेव व्रतं कृत्स्नं षण्मासान् शूद्रहा चरेत् । .. . वृषभैकादशा वाऽपि दद्याद्विप्राय गाः सिताः ॥ १३० ॥ ___ अत्रापि मासषट्कं नवकं च वृत्तस्थेतरभेदेन योज्यम् । यथाश्रुतसंख्यं च गोदानं ५ सर्वत्र वैकल्पिकं । द्विजोत्तमग्रहणं च प्रदर्शनार्थ । सिता न वर्णतः । किं तर्हि ? शुद्धिसामान्याद्या बहुक्षीराख्यपत्या अनष्टप्रजाश्च ॥ १३० ॥
मारिनकुलौ हत्वा चार्ष मण्डूकमेव च ।
श्वगोधोलूककाकांश्च शूद्रहत्याव्रतं चरेत् ॥ १३१ ॥ अतिमहत्वात्प्रायश्चित्तस्य समुदायविधेः प्रायश्चित्तमेतत् । ननु चात्र साहित्यं न १० विवक्षितमित्युक्तं यतो जातिभ्रंशकरादिषु कथं चैतत् । एवं सर्वे चैकस्य हन्तार उपनयेयुः । अतिरिक्तसद्भावे न तन्निमितं स्यात् । अर्थान्तरमेवैतद्वशेनैव तच्छक्यते वक्तुं तेनावृत्तेन हता अधिकवधे त्वन्यद्भविष्यति । नैतच्छ्रयते न्यूने वधे च न स्यात् । पयः पिबेदित्यादि प्रत्येकविधेन संबध्यते न समुदाये प्रत्येकं वाक्यपरिसमाप्तिः समुदाये वा । अर्थान्तरे तु न चेत्स्थातुं लभ्यन्ते । यत्तावदुच्यते साहित्यं न विवक्षतमिति तत्र न १५ विवक्ष्यते। यत्र प्रत्येकं संबन्धिवाच्यमर्थवद्यथा “ यस्य पिता पितामहः सोमं न पिबेत् " . इति । यत्र पुनरविवक्ष्यमाणे वाच्यमेवानर्थकं तत्र तत्परिहारार्थ युक्ता विवक्षा । यथा वक्ष्यति “ सहस्रस्य प्रमापणे पूर्णे वानसीति "। अत्राविवक्षायां सहस्रस्येति व्यर्थ स्यात् । एवं हि शास्त्रान्तरविरोधादतिमहत्वे युक्तैव विवक्षा । ननु च पदोपादानतायामपि लक्षणागतस्य विशेषणस्याविवक्षैव । यथा यस्योभयं हविरित्युभयशब्दार्थ तत्र तुल्यं । २० अत्र हविरुभयमिति च पदद्वये वक्ष्यमाणे वाक्यभेदो हविरत्रोभयं वेति । यत्रावस्थाभेदस्तत्र वाक्यभेदपरिहारार्थमावश्यं भेदोऽन्यतरस्मिन् व्यवहितो गुणो वा हातव्यो भवति । तथोभयशब्दे सर्वमस्ति । यच्छेदिति हविःशब्देन व्यवहितो भवति । संख्यानुरूपत्वात् गुणानुवादकत्वं वाऽस्य संभवति । अविवक्षिते च तस्मिन् परिशिष्टं वाक्यमर्थवाद एव । इह पुनः समुदायविवक्षायां सहस्रशब्दविवक्षायां वा कृत्स्नमेव वाक्य. २५ मनर्थकं तथा ह्येतावद्वाक्यं स्यात् । स्थानतां प्रमाणतां तथाऽस्यां शूद्रहत्याव्रतमित्येतावद्वक्तव्यं स्यात्प्रमाणे शूद्रहत्येति । एतावतामेव हिंसा संभवति । तथाऽन्यदप्येचं जातीयकं विशेषणं न विवक्ष्येत । समानन्यायत्वात् । “ फलदानं तु वृक्षाणाम् " इति ।
१ण-र-प्राज्ञनिर्गण। २ फ-हन्ता। ३ ण-र-वाक्यं ।
For Private And Personal Use Only