________________
Shri Mahavir Jain Aradhana Kendra
अध्याय: ]
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मनुस्मृतिः ।
आतुरामभिशस्तां वा चौरव्याघ्रादिभिर्भयैः ।। पतितां पङ्कलग्नां वा सर्वोपायैर्विमोचयेत् ॥ ११२ ॥
आतुरां व्याधितां अभिशस्तां गृहिता भयैर्व्याघ्रादिनिमित्तैः सर्वेण सामर्थ्येन प्राणशब्देनेाछासपवन एव अल्पप्राणैर्महाप्राण इति । स्थूले बलवति च प्रयोगदर्शनात् । तेन स्वयंमशक्तेन सहायको पादानेनाप्युद्धारः कर्तव्यः ॥ ११२ ॥
उष्ण वर्षति शीते वा मारुते वाति वा भृशम् ||
न कुर्वीतात्मनस्त्राणं गोरकृत्वा तु शक्तितः ॥ ११३ ॥
उष्णेन भृशं तपत्यादित्ये वर्षति पर्जन्ये शीते वा मारुते वाति वाय भृशमिति ।। ११२ ।।
आत्मनो यदि वाऽन्येषां गृहे क्षेत्रेऽथवा खले || भक्षयन्तीं न कथयेत्पिवन्तं चैव वत्सकम् ॥ ११४ ॥
८६३
ब्रीह्यादिभक्षयन्तीं गां न धारयेत् । न चान्यांनाचक्षीत निवारणार्थं यदि तु वयात आशक्यते बाघ इति तृप्त्या तदा पूर्वोक्तकरणे न दोषः तदनुग्रहो विधीयत एवं पितं वत्सकमपि ॥ ११४ ॥
अनेन विधिना यस्तु गोनो गामनुगच्छति ॥
स गोहत्याकृतं पापं त्रिभिर्मासैर्व्यपोहति ।। ११५ ।
For Private And Personal Use Only
१५
वृषभैकादशा गाश्च दद्यात्सुचरितव्रतः ॥ अविद्यमाने सर्वस्वं वेदविद्भयो निवेदयेत् ॥ ११६ ॥ दश गावो देया एको वृषभः । शक्तौ चत्वारि व्रतान्यविद्यमाने गदितधने
I
1
ततो न्यूनं सर्वस्वं देयं वेदविद्भय इति बहुशः द्वयोरेकस्मिन् वा । वेदविग्रहणं न २० बहुत्वार्थम् अनुवादो वेदविदामेव । पात्रतयोक्तत्वात । यत्तु स्मृत्यन्तरे " दमनवाहनबन्धनदामपाशयोजनतै औषघादियोगविपन्नां सशिखं वपनं कृत्वा प्राजापत्यं चरेत्ततश्चैलखण्डं दद्यादिति ” तस्य नातिप्रयत्नेनैतासु क्रियासु प्रवर्तते । तस्य प्रमादजेऽपराधे प्रायश्चित्तमेतत् । यतः
“यंत्रणे गोश्चिकित्सायां गूढगर्भविमोचने । यत्ने कृते विपत्तिः स्यात्प्रायश्चित्तं न विद्यते ॥ २५ .." औषधं स्नेहमाहारं दद्याद्गोब्राह्मणेषु यः । दीयमाने विपत्तिः स्यान्न स पापेन लिप्यते । ” इति सांवर्ते । तथाऽन्यत्रमारो न शुद्धिरुक्ता " पंचगव्यं पिवेत् षष्ठे काले
१ ण-र-मेव । २ ण-र-अन्यस्य ।