________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अध्यायः]
मनुस्मृतिः। .
प्रायश्चित्तमपरा मातैव । समानजातीयागमन इमानि त्रीणि प्रायश्चित्तानि कल्पते । बुद्धिपूर्व चाभिभाष्यैनः पापं विख्याप्य तप्ते शयनेऽग्निस्पर्शेऽयोमये शयीत । मृत्युना शुध्यतीति वचनात् तप्ता स्त्रीप्रकृतिरयोमयी तामाश्लिष्येदालिंग्येत् ॥ १०३ ॥
स्वयं वा शिश्नवृषणावुत्कृत्याधाय चाञ्जलौ ॥
नैर्ऋती दिशमातिष्ठेदा निपातादजिह्मगः ॥१०४ ॥ उत्कर्तनेन कल्पेन शोधनं शस्त्राद्याक्षिप्तशक्तिः सर्वत्र सहकारिणी। येन शक्येत छेत्तुं तत्सामर्थ्याल्लभ्यते । प्रत्यगुदग्दक्षिणा नैर्ऋती दिक् । अजिह्मगोऽकुटिलगः । श्वभ्रकूपादि न परिहरेदित्यर्थः । कुड्यादिषु प्रतियातनं हि तदापाताद्गच्छेदेव ॥ १०४ ॥
खट्टाङ्गी चीरवासा वा श्मश्रुलो विजने वने ॥
प्राजापत्यं चरेत्कृच्छ्रमब्दमेकं समाहितः ॥ १०५॥ १० अबुद्धिपूर्वकं च भार्याभ्रान्त्या गमन इदं प्रायश्चित्तं । द्विजातीयगमने बुद्धिपूर्वक मपि ॥ १०५॥
चन्द्रायणं वा त्रीन्मासानभ्यस्येन्नियतेन्द्रियः ॥
हविष्येण यवाग्वा वा गुरुतल्पापनुत्तये ॥ १०६ ॥ अतिदिष्टगुरुभावानां मातुलपितृव्यादीनां या भार्यास्तद्गमन इदं प्रायश्चित्तं । १५ हविष्यं पयोमूलघृतादि । यवागू द्रवपेयादि । चीरं वस्त्रखण्डं श्मश्रुलो रूढश्मश्रुः समानजातीयाया अपि व्यमिचारिध्यागमने लध्वेव प्रायश्चित्तम् ॥ १०६ ॥
एतैर्ऋतैरपोहेयुर्महापातकिनो मलम् ॥
उपपातकिनस्त्वेवमेभिर्नानाविधैर्ऋतैः ॥ १०७ ॥ उक्तवक्ष्यमाणसंक्षेपवचनोऽयम् ॥ १०७ ॥
. उपपातकसंयुक्तो गोमो मासं यवान्पिवेत् ॥ ___ कृतवापो बसेद्गोष्ठे चर्मणा तेन संसृतः ॥ १०८ ॥
गोनो गोघाती मूलविभुजादिदर्शनात्कः । यवान् पिबोदिति यवसक्तुपानं केचिदाहः । अन्ये तु प्रकृतिशब्दः कार्यों यवाग्वां प्रयुक्तोऽतो यवान् पिष्टा पाययेदित्युक्तं भवति । पूर्वस्मिन्पक्षेऽश्रुतोदकादिद्रवकल्पना भवति। न हि यवा उदकादिना २५ विना पातुं शक्यन्ते । इह तु लक्षणमात्रमश्रुतकल्पनायाश्च लम्बी लक्षणा । कृतवपनः कृतमौण्डयः केशच्छेदवचनो वा गोष्ठे यत्र गाव आसते । चर्मणा तेन येन गौर्हता अपि त्वन्यस्या अपि ॥ १०८ ॥
१ण-र-तद्यातनं । २ ख-भि । ३ फ-वि । ४ ख-यें।
For Private And Personal Use Only