________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८१८
मेधातिथिभाष्यसमलंकृता।
एकादशः
लिङ्गमिदं लिङ्ग त्रयाणां वर्णानां संपद्यते । ब्राह्मणक्षत्रियवैश्यैरपि वर्णैः पेष्टी न पातव्या। किंच सैव सुरा मुख्या गौडीमाव्योः । एवं यथा सीधुमाध्वीकयोर्गुरु प्रायश्चितं न तथान्येषामरिष्टादीनां मद्यानां मलशब्दः । पाप्मेति व्याख्यातो निन्दातिशयदर्शनार्थः । सत्यपि प्रायश्चित्तप्रकरणे वाक्यान्न सुरापाननिषेधोऽयं भिन्नवाक्यत्वाच्च नार्थवादः ॥ ९३॥
गौडी पैष्टी च माध्वी च विज्ञेया त्रिविधा सुरा । यथैवैका तथा सर्वा न पातव्या द्विजोत्तमैः ॥ ९४ ॥
गुडविकारो गौडी येषामपीक्षरसमेव मद्यतामापद्यते तेषामपि कारणे कार्योपचारेण गौडीव्यपदेशो न विरुद्धः । मधुनो विकारो माध्वी । मधु मा वीकं विकारवृत्त्या न सयो जातस्य मृद्वी विकारस्य प्रतिषेधो यावन्मद्यावस्थामप्राप्त इति दर्शयति । अविकृतं हि मधुमाध्वीकमिच्छन्तीति स्मरति । यत्रापि मद्यशब्देन प्रतिषेधस्तत्राप्यनासादितमद्यपानशक्तियोगस्य नैव प्रतिषेधः । तस्य मद्यशब्देनानभिधानात् । यथा शक्तशब्दोऽवस्था. विशेषवति प्रवर्तते नाविशेषेण न हि तदेवाम्लतामनापन्नं शुक्तमित्युच्यते । यथा म एव गौः वत्सावस्थायां न बलीवर्दः । एवं किंच पिष्टोदकादिसंघातसमश्या न सुरा यावत्कालपरिवोंसे
न मदशक्तिमापन्ना । एवमिक्षरसमद्रोविकारयोर्द्रष्टव्यं । अल्पायास्तहि पानं प्राप्नोति यावत्या १५ मात्रया पीता न मदयति ! प्रतिबन्धकद्रव्ययोगेन च नैव दोषो नायं मदोत्पत्तिप्रतिषेधः ।
तथा कर्तव्यं यथा मत्तः सीब न भवतीति । किं तर्हि यन्मदजननसमर्थशक्तियुक्तं तन्न पातव्यनिति ! अल्पाचा अपि मा शक्तिर्विद्यते । यावता रूक्षमल्पप्राणं म्वल्पमपि मद्यं मदयति ! स्निग्धं महाप्राणं बह्वपि नेति । नैतावता मदशक्त्यभावः शक्यो वक्तुं कार्यामावेन कारणभावान्मद्यानामपि नैव निश्चीयते । न हि महत्काष्ठ दग्धुमसमर्थस्याग्नेरदाहकत्वमनुमीयते । शुष्कतृणेन तादृशस्यैव दाहकत्वोपलंभात् । यदप्युक्तं द्रव्यान्तरेण शक्तिप्रतिबन्धकत्वपानप्राप्तिरिति तदप्यचोद्यं । न हि तृणेन तादृशस्यैव दाहे तदानी सा तस्य शक्तिनास्ति किंतु विद्यमानाऽपि कार्यारंभ प्रत्यसमा शक्तिसंभवश्च प्रतिहेतुर्न ते नित्यकार्य तव्यान्तराणि शक्ति विनाशयन्ति । अपि तु कार्यारंभं प्रतिबध्नन्ति ।
तथा च तत्परिमाणारंभकद्रव्ययोगेऽपि पैत्तिको माद्यति न लैष्मिकोऽतोऽनमीयते । न २५ तस्य विनाशस्तस्मान्न भाविमद्यावस्थस्य प्रतिषेधो नापि प्राप्तावस्थाविशेषस्य प्रतिबन्धका___ भावादिवत्तत्प्रतिषेधो यथा चौरः स वर्जनीय इति नोदश्वितोऽप्राप्ताम्लभावस्य प्रतिषेधो
माध्वीति कथं यावता गुणेन मा वीति भवितव्यं संज्ञापूर्वको विधिरनित्य इति परिहारः
१ण-र-वाक्यत् सुरापान् । २ ण-र-गुडविकारे गौडे येषामपाक्षरसमेव मद्यतामापद्यते तेषामपि कार्य रणे। ३ ण-र-मृद्वीकारस्य । ४ ण-र-संमृष्टयो । ५ ण-र-सो। ६ ण-र-भे । ७ ण-र-तं. ८ ण-र-नोदश्वितो। १ ण-र-तगुणेन । १० ण-र-हारीति ।
For Private And Personal Use Only