SearchBrowseAboutContactDonate
Page Preview
Page 901
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ८५६ मेधातिथिमाष्यसमलंकृता । [एकादशः गर्भस्य वधो भवति । औषधादियोगेन गर्भस्य पातनं । एतदेवेत्येकवचनात्प्रत्यासन्नद्वादशवार्षिकमेवातिदिश्यत इत्याहुः । अन्ये एतदिति शुद्धिकारणं सामान्यापेक्षायामतः सर्वप्रायश्चित्तातिदेशः । क्षत्रियवैश्यौ चेजानौ यजमानौ भूतकालता न विवक्षिता । स्मृत्यन्तरे " सवनगती राजन्यवैश्याविति " | अतश्च प्रारब्धसोमपानयोरेष विधिन दर्शपूर्णमासादियजमानयोः । लिङ्गदर्शनं तु यजमानमात्रयोर्भावयतीति ब्राह्मणी भूयैव यजत इति । आत्रेयीं स्त्रियमत्रिगोत्रजातां जातेरविशेषान्न स्त्रीपुंसयोाह्मणीनामपि प्राप्तावात्रेय्या वचनमन्यगोत्रनिवृत्त्यर्थमतो ब्राह्मण्या अप्यन्यस्या वध उपपातकमेव । “ स्त्रीविटक्षत्रियवध" इति । ये तु 'स्त्रीसुत्हृद' इति तच्चातुर्वर्ण्यस्त्रीमात्रे अवमस्त्रीणामुपपातकं महापातकप्रायश्चित्ते विकल्पते । भर्तृस्वगुणापेक्षो विकल्पो बुद्धिपूर्वावुद्धिपूर्वकृतश्च सस्तनपबालापत्ययोस्तदभावे बालानां दुःशके जीविते विनातियाया अपि ब्राह्मणभार्याया भर्तृद्वेषादनपराधिन्या निमित्तान्तरतो वोपजाप्यमानायाः शीलं रक्षन्त्या असंप्रयुज्यमानाया वधः । एवमप्युत्प्रेक्षया " स्त्रीसुत्दृद्वधम् " इत्यादेशात् । अन्यत्र तु स्त्रीशूद्रेति आत्रेय्यां त्वविकल्पः । अन्ये त्वात्रेयीं गर्भसाहचर्यादृतुमतीमाहुः । पत्यते भ्रूणहात्रेयाश्च हन्तेति । भ्रूणहा ब्राह्मणवधकारी सा। सा च ब्राह्मण्येव । अत्र १५ कुक्ष्याववश्यं गर्भ उह्यत इत्यात्रेयी । यद्यपीदृश्यां वृत्तौ तद्धितो न स्मर्यते प्रयोगानुसारेण तु भवतीति ॥ ७ ॥ उक्त्वा चैवानृतं साक्ष्ये प्रतिरभ्यं गुरुं तथा । अपहृत्य च निःक्षेपं कृत्वा च स्त्रीसुहृद्वधम् ॥ ८८ ॥ हिरण्यभूभ्यादिसाक्ष्ये तु वधादिसंशये वाऽनृताभिधाने प्रायश्चित्तमेतत् । अत्र हि २० दोषातिशयः श्रूयते । भञ्जतामित्यांद्यन्यत्र गुरुलघुभावेन कल्पना कार्या । प्रतिरभ्येति यदुक्तमलीकनिर्बन्ध इति तदेवेदं प्रतिरंभः संरंभपूर्वको गुरोरुपद्रवारंभः निक्षेपः । अत्रापि दरिद्रस्य महतो धनवतोऽधमम्योतान्यस्य ब्राह्मणजातीयम्येत्यादिकल्पना । यत्र त्वेकमेव श्रूयते तत्र यथाश्रुत्यैव भवितुर्हति । कः कल्पनाया अवसरो न चेह कौटिल्यसाक्षिनिक्षेपयो लघुप्रायश्चित्तमस्ति । यदपि सुरापाने तदपि तुल्यमनेन गरीयः श्रुताश्रुतविषयत्वं २५ शक्ति चावेक्ष्येति यत्सत्यप्यनुक्तनिष्कृतीनामिति श्रवणे ॥ ८ ॥ इयं विशुद्धिरुदिता प्रमाप्याकामतो द्विजम् ॥ कामतो ब्राह्मणवधे निष्कृतिन विधीयते ॥ ८९ ॥ प्रमाप्य हत्वा निष्कृतिरिति प्रागयं व्याख्यातार्थः प्रायश्चित्तगौरवोपदेशपरः ।। ८९ ॥ १ण-र-पेक्षयां । २ण-र-आमर्थे । ३ -र-हन्त्रेति । ४ ज-र-ब्रह्मवधकारी। ५फ-रुध्य । For Private And Personal Use Only
SR No.020474
Book TitleManusmruti
Original Sutra AuthorN/A
AuthorJ R Gharpure
PublisherJ R Gharpure
Publication Year1920
Total Pages1103
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy