________________
Shri Mahavir Jain Aradhana Kendra
८५४
१०
www. kobatirth.org
मेधातिथिभाष्यसमलंकृता ।
प्रतिरोद्धा प्रवृत्तः शस्त्रेण क्षतो वा युद्धकरणे त्र्यवरं यदि न्यूनं तदा ति आवृत्तयः कृते युद्धेऽसौ मुच्यतेऽपरित्राय मृतोऽपि सर्वस्वमवजित्येति ब्राह्मणादीनां चौरापहृतं यदि प्रत्यानयति तदा मुच्यते । ब्राह्मणस्य वा तन्निमित्ते प्राणदाने ।
२५
Acharya Shri Kailassagarsuri Gyanmandir
५
ननु चोक्तं " गोप्ता गोब्राह्मणस्येति " । सत्यं । युद्धेनान्येन वा शरीरव्यापारेण गां पङ्कलग्नां दस्युभिर्वाह्यमानां ब्राह्मणं शत्रुभिश्चौरैर्नद्या वाऽपह्रियमाणं यदि मोक्षयत ततः शुध्यतीत्युक्तं । इह तु तन्निमित्तग्रहणाद्यदि धनेऽपहियमाणे ब्राह्मणो व्यामूढतयाssत्मानं हन्ति निरपेक्षं वा चोरैर्युध्यते तत्र तत्समधनदानेन 'मा' मृथा अहं त इयद्धनं ददामीति तमाश्वास्य दत्वा मुच्यत ॥ ८० ॥
शिट्टा वा भूमिदेवानां नरदेवसमागमे || स्वमेोऽवभृथस्नातो हयमेधे विमुच्यते ॥ ८२ ॥
L
एकादशः
एवं दृढव्रतो नित्यं ब्रह्मचारी समाहितः ॥
समाप्ते द्वादशे वर्षे ब्रह्महत्यां व्यपोहति ॥ ८१ ॥
तस्माद्वचनादाद्यशेषमुत्कान्तं विज्ञायते saत इति । समाहितइति च पादपूरणे पदे । उपसंहारोऽयं पूर्वस्य ॥ ८१ ॥
રક્
चरमपक्ष उच्यंते शिष्ट्रा स्वंमेन आत्मीयं दोषं भूमिदेवतानां ब्राह्मणानां नरदेवैः क्षत्रियैः समागमे ऋत्विजो ब्राह्मणःक्षत्रियो यजमान एवं कृताऽश्वमेपेऽवस्थस्नातो विमुच्यते द्वादशवार्षिकस्योपसंत्दृतत्वात्स्वतन्त्रमिदं वैकल्पिकमिच्छति । अन्ये इत्याहुवैकल्पिकानां मध्य उपदेशात्प्रक्रान्तद्वादशवार्षिकस्यैव गोब्राह्मणपरित्राणवत्समाप्तयवधिमाहुर्यथा सारस्वतेनं पक्षं वा प्रखवणं प्राप्योत्त्यानमिति । वयं तु ब्रूमः । उपसंत्दृतत्वादाज्यस्य वैकल्पिक २० मध्ये वा पाठादुभयरूपताऽस्य प्रक्रान्तेऽपक्रान्ते च सति संभवे ॥ ८२ ॥ धर्मस्य ब्राह्मणो मूलमग्रं राजन्य उच्यते ॥
तस्मात्समागमे तेषामेनो विख्याप्य शुध्यति ॥ ८३ ॥
यजमानत्विजां ब्राह्मणक्षत्रियाणाममेघसमागम एनो विख्यापनीयमित्यत्रार्थवादः॥ ८३॥ ब्राह्मणः संभवेनैव देवानामपि दैवतम् ||
प्रमाणं चैव लोकस्य ब्रह्मात्रैव हि कारणम् || ८४ ॥
For Private And Personal Use Only
प्रायश्चित्तिना परिषद्गमनं कर्तव्यं । परिषत्पूज्यस्तु विधिरनुष्ठेयः । साचैवरूपा परिषदेवमर्थश्लोकोऽयमुत्तरश्च । उत्पत्यैव ब्राह्मणो देवानामपि देवो लोकस्य प्रमाणं
१ ण-र-चरमे पक्षे उलिसभेत् । २ ण-रव व + व मेधन । ३ ण-र-सारस्वते ते लक्षं व प्रश्रवण४ ज --र-प्रायश्चित्तानाम् ।