________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अध्यायः]
' मनुस्मृतिः,
हविष्यं मुन्यन्नं नीवारादि ग्राम्यमपि पयोघृतादि । प्रतिस्रोतः स्रातःस्रोतः प्रति यावन्ति सरस्वत्याः स्रोतांसि तावन्त्यनुसरेत् । नियताहार आहारनिवृत्तिं कृत्वा वेदसंहितां समन्त्रब्राह्मणकां त्रिरावर्तेत । एतेषां प्रायश्चित्तानामियमत्र व्यवस्था । बुद्धिपूर्वेण ब्राह्मणमात्रवधे द्वादशवार्षिकं लक्ष्यं शस्त्रभृतामनेन विकल्पते । यद्यपि द्वादशवार्षिकेन मरणान्तं तथापि दैवोपपत्तिपतितेऽन्तरामरणे सामिकृते प्रायश्चित्ते शुद्धयभावात् ५ प्रत्यवायो न निवर्तते । द्वितीये तु तदानीमेव निर्मुक्तपापः शस्त्रहतो वा कदाचिन्न नियेत । अत एव आद्योपात्तप्रायश्चित्तमिच्छया विकल्पेन दातव्यं । अग्नौ प्रवेशस्तु श्रोत्रियत्वादिगुणयुक्ते तत्रापि सवनगुणेऽनौ सन्ति ब्रह्मन्नस्त्रिरवस्थास्तस्यावसानं शस्त्रेण गात्राणां खण्डशो विदारणं । सवनगत इति पठन्ति । न च प्राणान्तिकेषु द्वैगुणसंभवः । न ह्येकस्मिन् जन्मनि द्विमरणोपपत्तिस्तत्तुल्यपीडानुभवात्तस्य द्वैगुण्यं । न च द्वादश- १० वार्षिकं द्विगुणं युक्तं । को हि देवसमश्चतुर्विशतिवर्षाणि प्रायश्चित्तं चरेत् । संवत्सरशेषे हि मृतस्य सर्व निष्फलं स्यात् । अश्वमेधयागस्तु त्रैवर्णिकानां सति संभवे पूर्वोक्तैर्विकल्प्यते। गोसवादयस्त्वबुद्धिपूर्व महागुणवति हन्तरि स्युयोजनश्रुतं दृष्ट्वा च ब्राह्मणजातीयमात्रवध एवमुत्तराण्यपि त्रिवृताग्निष्टुतेति समानाधिकरणे एवं स्वर्जिता गोसवेनेति अभिजिद्विश्वनितौ द्वे प्रायश्चित्ते ॥ ७७ ॥
कृतवापनो निवसेद्रामांते गोव्रजेऽपि वा ॥
आश्रमे वृक्षमूले वा गोब्राह्मणहिते रतः ॥ ७८ ॥ द्वादशवार्षिकस्यायं विशेषः कश्चिद्वैकल्पिकधर्म उपदिश्यते । कश्चिदपूर्ववचनः अपूर्वमाश्रमवृक्षमूले वैकल्पिकमेव वा कुटी स्यात् । किमर्थं पुनस्तत्रैव नोक्तं प्रक्रान्त. द्वादशवार्षिकस्य वक्ष्यमाणं यथा स्यात् पृथक् प्रायश्चित्तं मा भूदिति पूर्वैाख्यातं स्वतन्त्रं २० ह्यन्यस्मिन् प्रक्रान्तेऽन्यत्र प्राप्नोति प्रक्रान्तासमाप्तौ दोषश्रवणात्पृथगधिकारात्पृथक्प्रयोगताज्यस्यान्यतरप्रयोगः ॥ ७८ ॥
ब्राह्मणार्थे गवार्थे वा सम्यक् प्राणान्परित्यजेत् ॥
मुच्यते ब्रह्महत्याया गोप्ता गोर्ब्राह्मणस्य च ॥ ७९ ॥ अपरित्रायापि सम्यक् प्राणपरित्यागेन मुच्यते परित्रायाप्राणत्यागेनापि ॥ ७९ ॥ २५
त्रिवारं प्रतिरोद्धा वा सर्वस्वमवजित्य वा ॥
विप्रस्य तन्निमित्ते वा प्राणालाभेऽपि मुच्यते ॥ ८०॥ १ फ-कल्पते; ण-र-+यदि वावक-मेव । २ ण-र-केनवा । ३ण-र-सम्यक्...परित्यजन् । ४ ख-वि।
For Private And Personal Use Only