________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८५२
मेधातिथिभाष्यसमलंकृता।
[ एकादशः
तृणपर्णादिकृतो निकेतोःवर्षातपशीतत्राणादिहेतुहं कुटीति कथ्यते । " समावर्षाणि भैक्षाशीति " स्मृत्यन्तरे सप्तागारमनभिसंहितं च भैक्ष्यमुक्तं । शवशिरोहतस्यान्यस्य वा ध्वजे काष्ठादिमयीं शिरःप्रतिकृतिमुद्यतां धारयेदिति मन्यन्ते । नैवं
शब्दोर्थविदः । न हि तच्छवशिर इत्युच्यते । अन्योऽप्यत्र विधिर्भविष्यति “ कृतवापनो ५ निवसेत् " इत्यादि ॥ ७२ ।।
लक्ष्यं शस्त्रभृतां वा स्याद्विदुषामिच्छयात्मनः ॥ पास्येदात्मानमग्नौ वा समिद्धे त्रिरवाशिराः ॥ ७३ ।।
धानुष्का यत्र युद्धं कर्तु लक्षं विध्यन्ति तत्र तद्भूतेन भवितव्यं । अथवा संग्रामेऽन्यत्र युध्यमानानां शस्त्रप्रहाराः प्रतीप्सितव्याः । आत्मन इच्छयेति न प्रमादा१० तदंतर्गतस्य सत्यपि स्ववधेन शुद्धिः । विदुषामित्यवनानते प्रायश्चित्तोपदेशोऽयमिति । अथवा धनुर्वेदज्ञानं अग्नौ वाऽऽत्मानं क्षिपेत्समिद्धे त्रिरुत्थाय पुनः पतेत् ॥ ७३ ॥
यजेत वाऽश्वमेधेन स्वर्जिता गोसवेन वा ॥ .
अभिनिद्विश्वजिद्भयां वा त्रिताग्निष्टुताऽपि वा ॥ ७४ ॥
जनपदेश्वरस्याश्वमेधेऽधिकारः । तत्र हि रणादिप्राच्यादिग्भ्यः आत्दृतं द्रव्यं १५ दक्षणा विहिता । ये चानाहिताग्नयस्ते न यागेप्वधिक्रियन्ते न पुनस्तदर्थमेवाधानं कर्तव्यं । कर्माणि हि प्रायश्चित्तार्थानि सांगानि न चांगमाधानम् ॥ ७४ ॥
जपन्वान्यतमं वेदं योजनानां शतं व्रजेत् ॥ ब्रह्महत्यापनोदाय मितभुङ्गिन्येतन्द्रियः ॥ ७५ ॥ मितभुग्यावता न तृप्यति । नियतेन्द्रियो ब्रह्मचारी विषयेप्वगृध्रुः ॥ ७९ ॥
सर्वस्वं वेदविदुषे ब्राह्मणायोपपादयेत् ॥ धनं वा जीवनायालं गृहं वासः परिच्छदम् ॥ ७६ ॥.
यावत्किंचिद्गोहिरण्यादिकं तत्सर्वं दातव्यं । अत्रार्थवादो धनं हि जीवनायालमिति । तावता धनेन दत्तेनान्यस्मै जीवितं दत्तं भवतीत्येव साम्यं । गहं वास:
परिच्छदं । परिच्छदशब्देन यावत्किंचिद्गृहोपकरणं सर्पितैलधान्यादि कुण्डकटाहादि २५ कुप्यशयनासनादि तत्सर्व गृह्यते ।। ७६ ॥
हविष्यभुग्वाऽनुसरेत् प्रतिस्रोतः सरस्वतीम् ॥
जपेद्वा नियताहारस्त्रिर्वे वेदस्य संहिताम् ।। ७७ ।। १ण-र-स्यपि शरव्याधेन शुद्धिः फ-तरंगतन्य । २ प-र-प्रतीचीभ्यो गुरुति । ३. -र-विजितेन्द्रियः ।
For Private And Personal Use Only