________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अध्यायः मनुस्मृतिः।
८५१ मद्यपेति । ब्राह्मणस्य क्षत्रियादिस्त्रीनिषेवनं सह शयनं संप्रयोगं वा । स्त्रिया वध बामण्या अणि । नास्तिक्यं “ नास्ति परलोको नास्ति दत्तम्" इत्याद्यभिनिवेशः॥६६॥
बाह्मणस्य रुजः कृत्य घ्रातिरप्रेयमद्ययोः॥
जैहयं च मैथुनं पुंसि जातिभ्रंशकरं स्मृतम् ॥ ६७ ॥ दण्डहस्तादिना शरीरपीडाजननं रुजःकृत्यं किं पुनरऽयं न हि भक्षणप्रतिषेधवत् ५ प्राणप्रतिषेधः क्वचिदस्ति । न तु शक्यं विज्ञातुं यदभक्ष्यं तदनेयमिति । घृतादेर्यागार्थमुपात्तस्यामक्षत्वमनाप्रेयत्वमुच्यते । पूतिदुर्गन्धतया घ्राणं विकरति लशुनपलाण्डुपुरुषपुरीषादि तद्गृह्यते मद्यसाहचर्याच्च यदभक्ष्यं तदेव विज्ञायते । न पतिदाादि । जैहयं कुटिलताऽप्रसन्नत्य त्वं अन्यदुच्यतेऽन्यत्क्रियते हृदये चान्यत् ॥ ६७ ॥
खराश्वोष्ट्रमृगेभानामजाविकवधस्तथा ॥
सङ्करीकरणं ज्ञेयं मीनाहिमहिषस्य च ।। ६८ ।। मृगा रुरुपृषतादय आरण्याः । इभो हस्ती । सत्यपि मृगत्ले बाल्येन ग्रामवासित्वाद्रहणं । मीनो मत्स्यः । अहिः सर्पः ॥ ६८ ॥
निन्दितेभ्यो धनादानं वाणिज्यं शूद्रसेवनम् ॥ __ अपात्रीकरणं ज्ञेयमसत्यस्य च भाषणम् ॥ ६९ ॥ निन्दिता अप्रतिग्राह्याः शूद्रा ये पापकर्माणस्तेभ्यो धनादानं प्रतिग्रहेण न पुनः प्रत्यादिष्टप्रतिग्रहस्य प्रतिषिद्धत्वात् ॥ ६९॥
. कृमिकीटवयोहत्यामयानुगतभोजनम् ।
___ फलैधः कुसुमस्तेयमधैर्य च मलावहम् ॥ ७० ॥
कृमयो भूमिशरणाः क्षुद्रजन्तवः । कीटास्तथाविधा एव किंचिदुपचितमूर्तयो २० ऽपक्षाः सपक्षाश्च मक्षिकाशलभादयः बयांसि पक्षिणः शुकसारिकादयः । मद्यानुगत मद्येन संस्पृष्टं तद्गन्धाचितं च । अधैर्य चेतसोऽस्थिरत्वं स्वल्पेऽप्युपघातेऽध्वसः ।। ७० ॥
एतान्येनासि सर्वाणि यथोक्तानि पृथक्पृथक् ॥
यैव्रतैरपोान्ते तानि सम्पनिबोधत ॥ ७१ ।। प्रायश्चित्तनिमित्तान्युक्तानि । संज्ञाभेदश्च प्रायश्चित्तभेदार्थः । वक्ष्यमाणस्य २५ संक्षेपवचनम् ॥ ७१॥
ब्रह्महा द्वादशतमाः कुटीं कृत्वा वने वसेत् ॥
अक्षाश्यात्मविशुद्धयर्थ कृत्वा शवशिरोध्वजम् ।। ७२ ॥ १-र-मय पारामिनि । २ ज-र-कृत्यं । ३ल-निफ-थे।४फ-उध्वंसः ।
For Private And Personal Use Only