________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
अध्याय: ]
मनुस्मृतिः
८४९
धनप्रयोगेन वृत्तिग्रहणं । वासिष्ठे तु " वृद्धेस्तु प्रयोक्ता धान्यानां वार्धुषित्वं तदुच्यते " । सा च शास्त्रपरिभाषा | न लौकिके वा पदार्थे व्रतच्युतिरशिष्टप्रतिषिद्धेऽमुष्यगृहे न भोक्तव्यमुपवस्तन्यमेवंरूपः संकल्पो व्रतं ततो यः संकल्पाच्चलति सा तस्य व्रतच्युतिः ।
Acharya Shri Kailassagarsuri Gyanmandir
I
ननु च व्रतमिति शास्त्रतो नियम उच्यते । चोदितश्चेच्छास्त्रकृतः संकल्पस्ततो निवृत्तौ कः शास्त्रातिक्रमो विहितमकुर्वन् प्रायश्चित्तीयत इत्युक्तं । न चैतद्विहितम् । उच्यते । सत्यमिथ्यालक्षण आरंभः । समाप्तिस्तु शास्त्रीया यथा सौन्दर्यादीनां काम्यानां कर्मणां लिप्सातः प्रवृत्तिः समाप्तिस्तु शास्त्रीया अतीतायां फलेच्छायामवाप्ते फले यथोक्तं तदर्थ एवावशिष्टं वर्जयेयुः प्राक्रमिकोऽयं कापुरुष इति वदन्तः स्नातकव्रतानां त्वत्यन्तलघीयः प्रायश्चित्तं प्रवक्ष्यते । तेनेदं विकल्पितुमर्हति । आराम उद्यान पवनादि स्मृत्यन्तरे सर्वभूमिरविक्रेया ॥ ६१ ॥
व्रात्यता बान्धवत्यागो भृत्याध्यापनमेव च ॥ भृताच्चाध्ययनादानमपण्यानां च विक्रयः ॥ ६२ ॥
1
बान्धवा ज्ञातयोऽसोदरादिभ्योऽन्येपि मातुलमातृष्वस्त्रे यादयः । सति विभवे तेऽप्यजीवन्तो भर्तव्याः । तदुक्तं " स्वजने दुःखजीविनि " इति । यद्येवं सुतस्येत्याद्यनर्थकं नानन्यार्थे वचनं । जालपादप्रतिषेधे हंसप्रतिषेधवत्तेन मात्रादित्याग उपपातकमेव । इह तु १५ लत्रीय इति । भृत्याध्यापनं भृतकस्य सतोऽध्यापकत्वात् यश्च भृतकादधीते । अपण्यानि दशमे उक्तानि ॥ ६२ ॥
सर्वाकरेष्वधीकारो महायन्त्रप्रवर्तनम् ||
हिंसौषधीनां रूपाजीवोऽभिचारो मूलकर्म च ॥ ६३ ॥
आकराः सुवर्णादिभूमयस्तत्राधिकारो राजनियोगेनाधिपतित्वं सर्वग्रहणादन्य- २० दप्यर्थोत्पत्तिस्थानं गृह्यते । तेन ग्रामनागरनियोगो व्यवहारदर्शनदण्डग्रहणादिनियोग एव । एवमेव यन्त्राणि सेतुबन्धादीनि जलप्रवाहनियमार्थास्तेषां महतां वर्धनं I औषधीनामशुष्काणां हिंसाच्छेदः । स्त्रीणामाजीवः स्त्रियमुपजीव्यते । स्त्रीधनेन शरीर कुटुंबधारणं क्रियते । भार्यापण्यभावो वेशस्त्रीप्रयोजनं वाऽभिचारो वैदिकेन शापादिना मन्त्रप्रयोगेण श्येनादियागेन वा शत्रुमारणं मूलकर्मवशीकरणं मन्त्राभार्यापण्यभादि- २५ क्रिययैव ॥ ६३ ॥
1
इन्धनार्थमशुष्काणां द्रुमाणामवपातनम् ॥
आत्मार्थ च क्रियारम्भो निन्दितान्नादनं तथा ॥ ६४ ॥
१ ण-र-न नत्यार्थ । २ ण-र-फ- अपण्यानि । ३ ख प्रि । १०७-१०८
१०
For Private And Personal Use Only