________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
८४८
मेधातिथिभाष्यसमलंकृता ।
[ एकादशः
श्चित्तेनास्य चातिदेश एव श्रूयते । समीकरणे तु विकल्पो नास्ति । यथा गर्भमविज्ञातम् ” इति ॥ ५८ ॥
इदानीमुपपातकान्याह
२५
Acharya Shri Kailassagarsuri Gyanmandir
गोवधोऽयाज्यसंयाज्यपारदार्यात्मविक्रयाः ॥
गुरुमातृपितृत्यागः स्वाध्यायाग्न्योः सुतस्य च ॥ १९॥
I
अयाज्या अविरुद्धापातकिशूद्रादयस्तेषामसंयाज्यं संयाजनं । भावे ण्यंच्छादसः । आत्मविक्रयं गवादिद्रव्यवदात्मनः परविधेयकरणं दास्येन अन्येन । अन्ये पदार्थमविक्रयमिति पठन्ति । अनुत्साहो निराहारः स्वल्प एवोपघातेऽवसादाश्रयणं । गुरोस्त्यागो यथावदनुवृत्तिरध्यापनसमर्थेऽध्यापयितर्युपाध्यायान्तराश्रयः । एवं मातापित्रोरपतितानां १० चैतेषां त्यागो दोषाय । पतितानां त्विष्ट एव । स्वाध्यायाग्न्योस्त्याग इति संबध्यते । स्वार्थ्यांयत्यागश्च “अहरहः स्वाध्यायमधीयीत " इत्यस्य विधेरननुष्ठानं । किमैकाहिके माससांवत्सरिके वा त्यागे व्यतिक्रमोऽयं । अविशेषादैहिके प्राप्नोति तदयुक्तं । एतस्य विधेर्नित्यत्वात् । नित्यानां च व्यतिक्रमे प्रायश्चित्तांतरं वक्ष्यति । तस्माद्विस्मरणपर्यन्तस्त्यागोऽभिप्रेतः । स ब्रह्मोज्झतापदेन सुरापानेन समीकृतः तत्र विकल्पनार्थमेतत् । १५ अस्य च लघुत्वात्तस्य गुरुत्वाव्यवस्थायां विकल्पो योज्यः । तत्र यो वैदिक एवान्यस्मिन् कर्मणि युक्ततया स्वाध्यायं जहाति तस्योपपातकत्वं । यस्तु भोगसेवार्थपरता कलहशीलतया जहाति तस्य सुरापानसमत्वं । अग्नेस्त्वेकत्वविशिष्टस्येहोपादानाद्गृह्यस्येति द्रष्टव्यं । " प्रागग्नीनिति " बहुवचनाछ्रतानां ग्रहणं । ननु च तत्रापि चान्द्रायणमुक्तमिहाप्युपपातकत्वात्तदेवात्र वाच्यं नैष दोषः । उपपातकेष्वप्यन्यान्यपि प्रायश्चित्तानि २० सन्ति । शक्त्यपेक्षया गुरुलघुभावो न्यूनाधिकभावोऽतो नियमार्थं तत्र चान्द्रायणग्रहणम् । सुतस्य त्यागोऽभरणं गृहान्निष्काशनमशिशोः प्राप्तस्य च गुणवतः पातकिनस्तु न दोषः ॥ ५९ ॥
I
፡፡ हत्वा
परिवित्तिताऽनुजेऽनूढे परिवेदनमेव च ॥
तयोर्दानं च कन्यायास्तयोरेव च याजनम् || ६० ॥
अनुजः कनीयान् भ्राता । तयोर्याजनं विवाहे दर्शपूर्णमासादौ वाऽऽर्त्विज्यम् ॥ ६० ॥ कन्याया दूषणं चैव वार्धुष्यं व्रतलोपनम् ॥ तडागारामदाराणामपत्यस्य च विक्रयः ॥ ६१ ॥
For Private And Personal Use Only
कन्याया दूषणं नेयं कन्या पुरुषेणोपर्भुक्तेत्यध्यवसायेन प्रतिपादनं । अङ्गुष्ठादिना वा प्रजननं धर्मभेदो मैथुनधर्मवर्ज । तत्र हि गुरुतल्पसाम्यमुक्तं । वार्धुषित्वं धनापदि
१ फ-त्या | २ ख-युक्ते ।