________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
अध्याय: ]
मनुस्मृतिः ।
धर्मः स्त्रीपुंसयोरित्येकदेशे स्थितयोः प्रवासवियुक्तयोश्च परस्परं वृत्तिः । ऋक्थविभागधर्मः। द्यूतं तद्विषयो विधिः द्यूतशब्देनोक्तः । कण्टकादीनां चोराटविकादीनां शोधनं राष्ट्रान्निरसनोपायः । यद्यपि विभागादिरष्टादशपदान्तर्गतत्वात्कार्याणां चेत्यनेनैवोपादानादृणादानादिवन्न पृथङ्घ्रिर्देशः । अध्यायभेदात्तु पृथङ्किदेशः वैश्यशूद्रयोरुपचारः स्वधर्मानुष्ठानम् । एतन्नवमे ।
संकीर्णानां क्षत्रियवैदेहकादीनां संभवमुत्पत्तिमापद्धर्मं च स्ववृत्त्याऽजीवतां प्राणात्यये यो धर्मः । एतद्दशमे ।
Acharya Shri Kailassagarsuri Gyanmandir
प्रायश्चित्तविधिरेकादशे ॥ ११३ ॥ ॥ ११४ ॥ ११५ ॥ ११६ ॥ संसारगमनं चैव त्रिविधं कर्मसंभवम् ॥
निःश्रेयसं कर्मणां च गुणदोषपरीक्षणम् ॥ ११७ ॥
१०
संसारगमनं धर्मेण धर्मी लक्ष्यते । संसारी पुरुष आत्मा तस्य गमनं देहा देहान्त - रप्राप्तिः । अथवा संसारविषयाः पृथिव्यादयो लोका उच्यन्ते । तत्र गमनम् । पूर्ववत्रिविधमुत्तमाधममध्यमं कर्मसंभवं शुशुभाशुभकर्मनिमित्तम् । निःश्रेयसं न केवलं कर्मनिमित्तागतय उक्ता। यावद्यतः परमन्यच्छ्रेयो नास्ति तदुपायोऽप्यध्यात्मज्ञानमुक्तम् । कर्मणां च विहितप्रतिषिद्धानां गुणदोषपरीक्षा ॥ ११७ ॥
देशधर्माञ्जातिधर्मान्कुलधर्माथ शाश्वतान् ॥
यथेदमुक्त वाञ्छा पुरा पृष्टो मनुर्मया ॥
तथेदं यूयमप्यद्य मत्सकाशान्निबोधत ॥ ११९ ॥
१ ड - प्रायश्चिविधि ।
पापण्डगणधर्माच शास्त्रेऽस्मिन्नुक्तवान्मनुः ॥ ११८ ॥
तदेव साकल्याभिधानं द्रढयति । प्रतिनियते देशेऽनुष्ठीयमाना न सर्वस्यां पृथिव्यां ते दशधर्माः । ब्राह्मणादिजात्याश्रया जातिधर्माः । कुलधर्माः प्रख्यात वंशप्रवर्तिता इति । पाखण्डं प्रतिषिद्धव्रतचर्या । आवाह्यस्मृतिसमाश्रयास्तत्र ये धर्माः । ' पाखण्डिनो २० विकर्मस्थानिति '। गणः संघातो वणिक्कारुकुशीलवादीनाम् । तान्सर्वधर्मान्भगवान्मनुरस्मिञ्छास्त्रे उक्तवान् ॥ ११८ ॥
अवधानार्थः प्रतिबोधः ॥ ११९॥
इति मानवे धर्मशास्त्रे भृगुप्रोक्तायां संहितायां प्रथमोऽध्यायः ॥ १ ॥ इति श्रीभट्टमेधातिथिविरचिते मनुभाष्ये प्रथमोऽध्यायः ॥ १ ॥
४७
For Private And Personal Use Only
१५
२५