________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८४२
मेधातिथिभाष्यसमलंकृता ।
[ एकादशः
दग्न्याधेयस्यैवास्य प्रतिषेधोऽयं विज्ञायते । यदि सर्वकर्मार्थोऽयं प्रतिषेधः स्यादनेनैव सिद्धत्वान्न भिक्षणं प्रतिषिध्येत । “न यज्ञार्थ धनं शूद्रात्" इति अग्नीनां वृषलाग्नित्ववचनं लिङ्गात् ॥४२॥
तेषां सततमज्ञानां वृषलाग्न्युपसेविनां ॥ पदा मस्तकमाक्रम्य दाता दुर्गाणि संतरेत् ॥ ४३ ॥ पूर्वविध्यतिक्रमे दोषाभिधाने निखिलप्रकरणमेतत् ॥ ४३ ॥
अकुर्वन्विहितं कर्म निंदितं च समाचरन् ॥ प्रसक्तश्चेन्द्रियार्थेषु प्रायश्चित्तीयते नरः ॥ ४४ ॥
इदानीं प्रकृतान्येव प्रायश्चित्तानि कथ्यन्ते । प्रथमं तावत्तेष्वधिकारं निरूपयति । १० कोऽत्राधिकारो विहितं नित्यतया संध्योपासनाग्निहोत्रादि ‘यावज्जीवमग्निहोत्रं जुहुयात्'
इत्यादिभिः पदैापितं नित्यभावात् । यदप्यनियतनिमित्तेऽशुचिः स्पर्शनादौ स्नानादि तद्विहितमकुर्वन् प्रमादालस्यादिना तथा निन्दितं प्रतिषिद्धं सुरापानादि तदपि शास्त्रमतिक्रम्य सेवमानः प्रायश्चित्तीयते तदेतदुक्तं भवति । नैमित्तिकोऽयमधिकारो विहिताकरणात्प्रतिषिद्धसेवनाच्च प्रायश्चितम् ।
ननु च ग्रामकामस्य सांग्रहणी विहिता । ततो ग्रामार्थिनः कथंचिदकरणे विहितातिक्रमः स्यात् । यदि नाम ग्रामार्थी प्रत्यवेयात्ततस्तत्कामोऽस्य यदा तु ग्राम कामयते तदा तस्य तद्विहितं भवति । न चेत्प्रवर्तते विहितमतिक्रामेदतश्च प्रायश्चित्ते प्राप्त उच्यते । ग्रामस्य स्वामी स्यामिति फललिप्सया तस्य तत्र प्रवृत्तिर्न विधिलक्षणा । शास्त्रं तु यागग्रामयोः साध्यसाधनसंबन्धावेदकमेव । वस्तुतो यद्यपि तत्रापि कर्तव्यताप्रधानप्रसाधनो वाक्यार्थः तथापि फलसिद्धयर्थमेव कर्तव्यताविधिरवगमयति । अतश्च नावगमं कुर्वतः फलं निषिध्यते । न पुनः प्रत्यवायो यत्र प्रत्यवायस्तत्र च प्रायश्चित्तं ।
ननु च नित्यानामकरणे प्रत्यवायो भवतीति कुतं इयमवगतिः । न ह्येवमग्निहोत्रादौ श्रूयते " यो न कुर्यात्स प्रत्यवेयात्" । श्रूयते वाक्यशेषेषु " वेदिभ्यः परमा भवति"इति
सर्वत्रार्थवादाः प्रत्यवायप्रदर्शनार्थाः सन्ति । अवश्यं च तेषामालंबनं वाच्यं नान्यथा २५ विधिनैकवाक्यतां मजति । यत्रापि न श्रूयते तत्रापि विध्यनुग्रहार्था अर्थवादाः
प्रकल्प्यते । किं चार्थवादैविधेरेव प्रवर्तकत्वमन्यथा नोपपद्यते । यावदप्रवृत्तौ प्रत्यवायपरिहारो न कल्पित एवंविध एवार्थे वृद्धव्यवहारे विधिः प्रवर्तते । बाध्यते तु पुरुषप्रवर्तना
रूढोऽसौं न च पुरुषा अपुरुषार्थे प्रवर्तयितुं शक्यन्ते । अतः प्रवर्तकत्वविहतविधिर्माभूदिति १ण-र-ते । २ण-र-र्थिनः ३ -र-कामस्य । ४ ण-र-प्रायश्चित्ती प्राप्तोत्युच्यते । ५ ण-र-तत्रासमवर्ग कुर्वर' फलं न निषिध्यते । ६ ज-र-वा ! ७ ण-र-वाध्यते पुरुषप्रवर्तना । ८ -र-ह्यसौ ।
For Private And Personal Use Only