________________
Shri Mahavir Jain Aradhana Kendra
८३४
ܘܐ
१५
www. kobatirth.org
मेधातिथिभाष्यसमलंकृता ।
[ एकादशः
भिक्षुकास्तेभ्यः कृतान्नं सिद्धमन्नं भोजनार्थ दातव्यं । बहिर्वेदि यज्ञादन्यत्रातिथिभ्यो दानं गृहस्थधर्मेषु यदेतत्तदेवानूयते ॥ ३ ॥
सर्वरत्नानि राजा तु यथाई प्रतिपादयेत् ।
ब्राह्मणान्वेदविदुषो यज्ञार्थं चैव दक्षिणाम् ॥ ४ ॥
1
सर्ववर्णानां स्वर्गादिफलाय पुरुषार्थोपयोगि दानं विहितं । अयं तु राज्ञो नियमार्थ - मुपदेशो बहुधनेन राज्ञा सर्वरत्नानि मणिमुक्तादीनि यथाई विद्याकर्मानुरूपेण ब्राह्मणेभ्यो दातव्यानि । यज्ञार्थं च दक्षिणा काम्यकर्मसिद्धयेऽपीति पुनरुपदेशं प्रतिपादयेत्स्वकारयेत् ग्राहयेदिति यावत् ॥ ४ ॥
कृतदारोऽपरान्दारान्भिक्षित्वा योऽधिगच्छति ।
रतिमात्रं फलं तस्य द्रव्यदातुस्तु सन्ततिः ॥ ५ ॥
Acharya Shri Kailassagarsuri Gyanmandir
I
1
कामतो द्वितीयादिविवाहप्रवृत्तौ भिक्षमाणस्य निषेधोऽयं । रतिमात्रं फलमित्यादिरर्थवादो न यथाश्रुतमेव प्रतिपत्तव्यम् । अन्ये तु व्याचक्षते । धर्मार्थ सान्तानिकाय दातव्यं न कामप्रवृत्तायेति । स एवायमर्थः पुनरन्ययोच्यते । सान्तानिकाय दातव्यं अयं तु रतिकामो न सान्तानिक इत्यर्थः । द्रव्यदातुर्हि सा संततिर्न तस्येति ॥ ५ ॥ घनानि तु यथाशक्ति विप्रेषु प्रतिपादयेत् । वेदवित्सु विविक्तेषु प्रेत्य स्वर्गं समश्नुते ॥ ६ ॥ यस्य त्रैवार्षिकं भक्तं पर्याप्तं भृत्यवृत्तये । अधिकं वाऽपि विद्येत स सोमं पातुमर्हति ॥ ७ ॥
त्रीणि वर्षाणि यस्य पर्याप्तं भृत्यभरणाय धनं तत् त्रैवार्षिकं ततोऽधिकं वा २० यस्यास्ति स सोमं पातुमर्हति । श्रुतौ नित्यस्य सोमस्यावश्यकर्तव्यतयाऽनुक्तत्वात् भृत्योपरोधेऽपि नैष निषेधः प्रवर्तते । बलीयस्त्वाच्छूतेरत इच्छा सोमविषयोऽयं निषेधः । ननु च सोमे धनं परिक्रयार्थमुपयुज्यते " तस्य द्वादशशतं दक्षिणेति " । तत्र वृत्तिर्वधतेऽतश्च सोमे तत्र धनमुपयुज्यते । नोच्यते यस्य त्रैवार्षिकमिति । ननु च वृत्तिधनमसति धने नित्यवदस्तीति विद्यमानधनेनापि तत्कर्तव्यमेवेष्यते । प्राशस्त्य करदानशब्दो भक्त२५ मात्रे यदि हिरण्यदानं सोमक्रयार्थमेवमादिनिवृत्तिः ॥ ७ ॥
अतः स्वल्पीयसि द्रव्ये यः सोमं पिबति द्विजः ।
स पीतसोमपूवोऽपि न तस्याप्नोति तत्फलम् ॥ ८ ॥ प्रतिषेधातिक्रमेणानधिकारिणः कुर्वतो न्यायसिद्धफलाभावोऽनेनानूद्यते फलग्रहणाच्च
१ ण- सर्वमन्नानि । २ र उक्तत्वात् ।
For Private And Personal Use Only