________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८३२ मेधातिथिभाष्यसमलंकृता ।
[दशमः शूदस्याधान। अथ पाकयज्ञविधानादग्न्याधानाक्षेपस्तदपि न लौकिकाग्नौ वैश्वदेवो भविष्यति । यावद्वचनं तावतिकं वाचनिकं नान्यदाक्षेप्तुलं विवाहानावित्यत्रैव प्रदर्शितं पार्वणशब्देन च यद्यामावास्यं श्राद्धमुच्यते तदभ्यनुजानीमः । अष्टकापार्वणश्राद्धवैश्वदेवानां विहितत्वात् । अथ दर्शपौर्णमासौ तदपाकृतम् ॥ १२७ ॥
यथा यथा हि सद्वृत्तमातिष्ठत्यनसूयकः ॥ तथा तथेमं चामुं च लोकं प्राप्नोत्यनिन्दितः ॥ १२८ ॥ उक्तार्थः श्लोकः ॥ १२८ ॥ शक्तेनापि हि शूद्रेण न कार्यों धनसंचयः ॥ शद्रो हि धनमासाद्य ब्राह्मणानेव बाधते ॥ १२९ ॥
शक्तेनापि कृण्यादिकर्मणा धनसंचयः शूद्रेण न कर्तव्यस्तत्र हेतुस्वरूपमर्थवादमाह । शूद्रो धनं बह्वासाद्य स्वीकृत्य ब्राह्मणानेव बाधते । का पुनर्ब्राह्मणानां बाधा महाधनत्वादत्यर्थ ब्राह्मणान्प्रतिग्राहयेत् । शूद्रप्रतिग्रहश्च तेषां प्रतिषिद्धः । तत्र निमित्तभावमापद्यमानो दुष्येत् । एतच्च न विहित कुर्वतः कर्मदोषाशङ्का तस्माद्ब्राह्मणान्न परिचरेदित्येषैव बाधा ॥ १२९ ।।।
एते चतुर्णा वर्णानामापद्धर्माः प्रकीर्तिताः॥ यान्सम्यगनुतिष्ठतो व्रजन्ति परमां गतिम् ॥ १३ ॥
सम्यगापद्धर्मानुष्ठानात्परमा गतिः प्राप्यते । शरीररक्षणाद्विहितातिक्रमो न भवतीति युक्ता शुभफलप्राप्तिः । नापद्गतेनासत्प्रतिग्रहादौ विचिकित्सितव्यमिति शास्त्रन्यायानुवादः ॥ १३० ॥
एष धर्मविधिः कृत्स्नश्चातुर्वर्ण्यस्य कीर्तितः ॥
अतःपरं प्रवक्ष्यामि प्रायश्चित्तविधि शुभम् ॥ १३१ ॥ इति मानवे धर्मशास्त्रे भृगुमोक्तायां संहितायां दशमोऽध्यायः ॥ १० ॥
पाठादेव सिद्धार्थोऽयमिति ॥ १३१ ॥ मान्या काऽपि मनुस्मृतिस्तदुचिता व्याख्या हि मेधातिथेः । ___सा लुप्तैव विधर्वशात्कचिदपि प्राप्यं न यत्पुस्तकं ॥ क्षोणीन्द्रो मदनः सहारणसुतो देशान्तरादात्दृतं ।
जीर्णोद्धारमचीकरत्तत इतस्तत्पुस्तकैलेखितैः ॥ इति श्रीभट्टवीरस्वामिमूनुमेधातिथिविरचिते मनुभाष्ये दशमोऽध्यायः ।।
श्रीकृष्णार्पणमस्तु ॥ १र-केऽमौ।
For Private And Personal Use Only