________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८२५
अध्यायः
मनुस्मृतिः। यो लोभादधमो जात्या जीवेदुत्कृष्टमकर्मभिः ॥
तं राजा निर्धनं कृत्वा क्षिप्रमेव प्रवासयेत् ॥ ९६ ॥ यो जात्याऽधमो निकृष्टः क्षत्रियादिः । सत्यपि प्रकृतत्वे रानन्यस्य सर्वेषामयं ब्राह्मणवृत्तिप्रतिषेध एवमेवायं श्लोकः। उत्कृष्टो निरपेक्षो ब्राह्मण एव कर्मभिरध्ययनादिभिजीवति । दण्डोऽयं सर्वस्वग्रहणप्रवासनैः ॥ ९६ ॥
वरं स्वधर्मो विगुणो न पारक्यः स्वनुष्ठितः॥
परधर्मेण जीवन्हि सद्यः पतति जातितः ॥ ९७ ॥ पूर्वस्य विधेर्निन्दार्थवादोऽयम् । यो यस्य विहितो धर्मो जात्याश्रयेण विगुणोऽप्यपरिपूर्णाङ्गोऽपि युक्तोऽनुष्ठातुं न परधर्मः सर्वाङ्गसंपूर्णोऽपि । अत्र निन्दार्थवादः परधर्मेणेति ॥ ९॥
वैश्योऽजीवन्स्वधर्मेण शूद्रवृत्त्याऽपि वर्तयेत् ॥
अनाचरनकार्याणि निवर्तेत च शक्तिमान् ॥ ९८॥ स्वधर्मेणाजीवतो वैश्यस्य शूद्रवृत्तिरनुज्ञायते पादधावनादिशुश्रूषया । अनाचरनकार्याणि । उच्छिष्टापमार्जनाद्यकार्य । तत्परिहर्तव्यं । शक्तिमान्निवर्तेतेति सर्वशेषः । अत्र केनचिदुक्तं सामर्थ्यात् ब्राह्मणक्षत्रिययोरप्येतदतिदिश्यते । तत्रापरेण संदिह्यते । १५ कथं शूद्रवृत्तिं ब्राह्मणः कुर्यात् । एवं हि श्रूयते "उत्कृष्टं चापकृष्टं च विद्यते कर्मणी तयोः । मध्यमे कर्मणी हित्वा सर्वसाधारणे हि ते ॥ इति । तदुक्तं न त्वस्यायमर्थो ब्राह्मणस्य शूद्रवृत्तिरनुज्ञायते सामर्थ्यादिति । किं तर्हि निवर्तेत च शक्तिमानिति यदस्माभिरुक्तं सर्व शेष इति ॥ ९८ ॥
अशक्नुवंस्तु शुश्रूषां शूद्रः कर्तु द्विजन्मनाम् ॥
पुत्रदारात्ययं प्राप्तो जीवेत्कारुककर्मभिः ॥ ९९ ॥ कारुकाः शिल्पिनः सूदतन्तुवायादयस्तेषां कर्माणि पाकवयनादीनि प्रसिद्धानि तैनर्जीवेत । पुत्रदारात्ययस्तद्भरणासमर्थता । एतेन धनतन्त्रभंगेन तस्यापदि विवाहादिकर्मणामेषां विधानान्निकृष्टताऽनुमीयते ॥ ९९ ॥
यैः कर्मभिः प्रचरितैः शुश्रूष्यन्ते द्विजातयः॥
तानि कारुककर्माणि शिल्पानि विविधानि च ॥ १०॥ प्रचरितैरनुष्ठितैः। शुश्रूष्यन्ते सेव्यन्ते । तदुपयोगीनि यानि कर्माणि शिल्पानि ।
१०४
For Private And Personal Use Only