________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(१८
मेधातिथिभाष्यसमलंकृता।
[दशमः
तावुभावप्यसंस्कार्याविति धर्मो व्यवस्थितः ॥
बैगुण्याज्जन्मनः पूर्व उत्तरः प्रतिलोमतः ॥ ६८ ॥
एवं च कृत्वोभावपि चण्डालः पाराशवश्चासंस्कार्यावनुपनेयौ । अत्र हेतुमन्निगदोऽर्थवादः । वैगुण्याजन्मतः पूर्व ब्राह्मणाद्यः शूद्रायां जातः सत्यपि बीजप्राधान्ये ५ विगुणमेतस्य जन्म योनिदोषात् । उत्तरश्चण्डालः । स प्रतिलोमोऽत्यन्तप्रातिलोम्यात् सत्यपि क्षेत्रप्राधान्ये पितृदोषात् ॥ ६८ ॥
सुबीजं चैव सुक्षेत्रे जातं संपद्यते यथा ॥ तथाऽऽर्याजात आर्यायां सर्व संस्कारमहति ॥ ६९ ॥
पूर्वोक्तावसंस्कारों स्वजातिनास्तु संस्कार्या इत्युभयत्राप्यर्थवादः । अत एतदेव १० स्थितम् । “कचिट्ठीनं क्वचिद्योनिः” इति । यथोपदेशात् एकान्तरपरिग्रहन्तु न युक्तः ॥ ६९ ॥
बीजमेके प्रशंसन्ति क्षेत्रमन्ये मनीषिणः॥ बीजक्षेत्रे तथैवान्ये तत्रेयं तु व्यवस्थितिः ॥ ७० ॥
यथा त्रय एते पक्षास्तेषां कश्चित्पक्षः केनचित्परिगृहीतः । केचिदाहु/जमेव १५ ज्यायस्तथा च ब्राह्मणाज्जातः क्षत्रियादिस्त्रिषु मातृजातित उत्कृष्टः । अन्ये पुनराहुः ।
क्षेत्रं श्रेष्ठं यतः क्षेत्रियो यत्र क्षेत्रे जातः तज्जातीयो भवति तस्यैव च तदपत्यं । अपरे मन्यन्ते । उभये बीजक्षेत्रे ज्यायसी । तदुक्तं " सुवीनं चैव सुक्षेत्र " इति । तदेतत्सर्वमारोचयमान आह तत्रेयं तु व्यवस्थिति: इयमत्र निरूप्यावस्थितं ॥ ७० ॥
अक्षेत्रे बीजमुत्सृष्टमन्तरैव विनश्यति ॥ २० अबीजकमपि क्षेत्र केवलं स्थण्डिलं भवेत् ॥ ७१ ॥
अक्षेत्रे ऊपरे उत्सृष्टमुप्तमपि बीनमन्तरवादत्वैव फलं नश्यति। अबीजकमयोग्यबीजक क्षेत्रं वा स्थण्डिलमेव भवेत्केवलं ततो न फलं लभ्यत इत्यर्थः ॥ ७१ ॥
यस्माद्बीजप्रभावेण तिर्यग्जा ऋषयोऽभवन् ॥ पूजिताश्च प्रशस्ताश्च तस्माद्वीजं प्रशस्यते ॥ ७२ ॥
पूजिताः सर्वेण केनचित्प्रणम्यन्ते । प्रशस्ताः स्तुतिवचनैः स्तूयन्ते । तस्माद्वी विशिष्यत इति बीजप्राधान्यवादिनस्तदेतदयुक्तमित्युक्तं " तत्रेयं तु व्यवस्थितिः" इति ।
अथवा बीजप्रभावेनेति न बीजप्राधान्यं दर्शितमपि तु दूषणमेव । यदा शक्यन्ते बीनप्राधान्यान्मन्दपालादीनां तिर्यग्जा ऋषय इति बीजप्राधान्यं तद्दर्शनात् । न तत्र बीजप्राधान्येन तदपत्यानामृषित्वमपि तु तपःश्रुतादिनेन प्रभावेन धर्मविशेषेण ।। ७२ ॥
For Private And Personal Use Only