SearchBrowseAboutContactDonate
Page Preview
Page 856
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मनुस्मृतिः। अध्यायः ] ८११ येऽनन्तर उपदिष्टास्त्रयो मार्गवपर्यन्तास्तेषां मातृजाति!क्ता तत्प्रतिपादनार्थोऽयं श्लोकः। आयोगवीषु स्त्रीष्वेते जायन्ते । तासां च विशेषणं मृतवस्त्रभृत्सु शववासांसि परिदधतीवित्यर्थः । अनार्या अस्पृश्याः गर्हितमुच्छिष्टं मांसादि चान्नमश्नन्ति ॥ ३५ ॥ कारावरो निषादात्तु चर्मकार प्रसूयते ॥ वैदेहिकादन्ध्रमेदौ बहिमिप्रतिश्रयौ ॥ ३६ ॥ उत्तरत्र वैदेह्यामेव जायन्त इत्येवकरकारणालिङ्गादिहापि वैदेह्यां निषादात्कारावरो नाम जायत इति संबंधप्रतीतिः । वैदेहिकाद्दावधेिमदौ कस्यां स्त्रियां कारावरीनिषाद्यौ तयोरत्र सन्निधानात् वैदेह्यां च वैदेह्याभिन्नर्णसंभवादेवं व्याख्यायेते । स्त्रीभेदेन चैकस्माद्वर्णादेते द्वे जाती । बहिर्गामं प्रतिश्रयो निवासो ययोः ॥ ३६ ॥ चाण्डालापाण्डुसोपाकस्त्वक्सारव्यवहारवान् ॥ आहिण्डिको निषादेन वैदेह्यामेव जायते ॥ ३७॥ चाण्डालात वदेह्यां पाण्डुसोपाको नाम वर्णो जायते । तस्य वृत्तित्वासारव्यवहारत्वात् त्वक्सारो वेणुः तब्यवहारेण वंशक्रयविक्रयादिना कटादिकरण वा जीवति निषादात्तस्यामेवाहिण्डकस्तस्य वृत्तिरेरैवान्वेष्या वा ॥ ३७॥ चाण्डालेन तु सोपाको मूलव्यसनवृत्तिमान् ॥ १५ पुक्कस्यां जायते पापः सदा सज्जनगर्हितः ॥ ३८॥ व्यसनं दुःखं तस्य मूलं मारणं तद्वृत्तिवध्यमारणं राजादेशादनाथशववहनं तद्वस्त्रादिग्रहणं प्रेतपिण्डभोजनमित्येवमादिवृत्तिः । पुक्कस्यां चाण्डालेन जायते । अथवा मूलादिवृक्षादीनां तव्यसनं विभागकरणं सा वृत्तिय॑वच्छिन्नेषु वृक्षेषु यदनुवृत्तं मूलं तदुद्धत्य विक्रयादिना जीवति ॥ ३८ ॥ निषादस्त्री तु चण्डालात्पुत्रमन्त्यावसायिनम् ॥ श्मशानगोचरं सूते बाह्यानामपि गर्हितम् ॥ ३९ ॥ अन्त्यावसायिनं चण्डालमेव वदन्ति । अथवा निषाद्यां चण्डालादुत्पन्नस्यान्त्यावभायीति नामधेयम् । श्मशानगोचरं शवदहनादिवृत्तिराहारादीनि कर्माणि तैः प्रसिद्धैः सोपाकादिनामतया तज्जातीय एव सोऽतश्चाण्डालादपि कुत्सिततरो विज्ञेयः । २५ तदेतदानन्त्यात् संकराणां प्रदर्शनमात्रं कृतम् ॥ ३९ ॥ सङ्करे जातयस्त्वेताः पितृमातृप्रदर्शिताः ।। प्रच्छन्ना वा प्रकाशा वा वेदिव्याः स्वकर्मभिः ॥ ४० ॥ १ र-त्रवर्णासंभवं । २ र-कदादि । ३ र-तजातीयात्रिवशश्च अतश्चण्डालादपि । ४ र-पङ्कर। For Private And Personal Use Only
SR No.020474
Book TitleManusmruti
Original Sutra AuthorN/A
AuthorJ R Gharpure
PublisherJ R Gharpure
Publication Year1920
Total Pages1103
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy