________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
<१०
मेधातिथिमाष्यसमलंकृता ।
[दशमः
शास्त्रव्यतिक्रमेण वर्तमाना मिथुनीभवन्ति । हीनाहीनानित्यकं पदं । अथवा हीनाः सन्तोऽहीनान्प्रसूयन्ते जनयन्तीत्यर्थः । वर्णान्पंचदशैवेति · नास्ति तु पंचम ' ( १०४ ) इति पंचमस्य वर्णाभावात्पंचदशसु वर्णत्वमुपचाराद्रष्टव्यम् ॥ ३१ ॥
प्रसाधनोपचारज्ञमदासं दास्यजीवनम् ।
सैरन्धं वागुरागृत्तिं सूते दस्युरयोगवे ॥ ३२ ॥
प्रसाधनं मण्डनमुपचारोऽनुवृत्तिः । केशरचनाकुंकुमचन्दनादिनाऽनुलेपनविच्छित्तिः पाणिपादविमर्दनं प्राप्तिलाभकर्मकार्यक्षप्रकारिता कार्याणामवसरमित्यादिविधिज्ञ एवमुच्यते । अदासं दास्यजीवनं वत्सरभृत्या षण्मासभृत्या च कंचन सेवते । अथवैतद्विधिज्ञतया :सर्वोपस्थापको भवति जीवनाय मता वागुरा वृत्तिार्द्वतीयोऽयं वृत्युपायः वागुरा अरण्यपशुहिंसनं । तच्चार्याणां देवपित्र्यर्थ क्षुधार्थं च । न तु व्याधवत्पशून्हत्वा मांसविक्रयेण जीवनं राजनियोगबिहुप्राणिवधो जीविकार्थः सैरन्ध्र नामानं सूते उत्पादयति वर्णकः दस्युर्नाम वक्ष्यमाणः अयोगवे जातिविशेषे सामर्थ्यात्स्त्रत्विलाभः ॥ ३२ ॥
मैत्रेयकं तु वैदेहो माधूकं संप्रसूयते ॥
नन्प्रशंसत्यजस्रं यो घण्टाताडोऽरुणोदये ॥ ३३ ॥ ... मैत्रेयकं नाम्ना वर्णमायोगव्यां संप्रभूयते ननयति । वैदेहनामा ब्राह्मण्यां वैश्याज्जातो यः। पाठान्तरं मैरेयकमिति । माधूकमुपमापदमेतत् मधूककुसमतुल्यं । मधुरभाषित्वात्। अथवा मधुकायतीति — अन्येष्वपि दृश्यते' ( व्या. सू. ३।२।१०१ ) इति डः । अन्येषामपीति दीर्घः । स्वार्थिकेन चादिवृद्धिस्तस्य वृत्तिः । नन् मनुष्यान् प्रशंसन्ति
अतस्तं सर्वदा बन्दीति यः कथ्यते । अरुणोदये प्रबोधकाले घण्टां ताडयत्याहन्ति २० राज्ञामीश्वराणां चान्येषां प्रबोधाय । आयोगव्यामेवायं जनयति प्रकृत्वात् ॥ ३३ ॥
निषादो मार्गवं सूते दासं नौकर्मजीविनम् । कैवर्त्तमिति यं प्राहुरार्यावर्तनिवासिनः ॥ ३४॥
प्रतिलोमप्रकरणान्न यः शूद्रायां ब्राह्मणाज्जातो निषाद पूर्वमुक्तः स इह गृह्यते । अपि तु दस्युवत्प्रतिलोम एव मार्गवं नाम प्रतिलोमं मूते आयोगव्यामेव यस्येमे २९ अपरे नामनी दासः कैवर्त इति । आर्यावर्तः प्रसिद्धः । तस्य वृत्तिों कर्मणा नौवाहनेन जीवति ॥ ३४ ॥
मृतवस्त्रभृत्स्वनार्यासु गर्हितानाशनासु च ॥
भवन्त्यायोगवीष्वेते जातिहीनाः पृथक् त्रयः ॥ ३५॥ १र-सर्वमुपस्थापको। २र-ख-सतं वागुरा-जीवनाय ससंवागुरा वृत्ति- । ३ ख-अन्ये ४र-मधुकाय तद्वति; ख-मधुकाश्च इति । ५ र-मार्गाव । ६ फ-मृतवस्त्रभृत्सु नारी । ७ ख-क्रियाः।
For Private And Personal Use Only