________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
०७
अध्यायः ]
मनुस्मृतिः। द्विजातयः सवर्णासु जनयंत्यव्रतांस्तु यान् ॥
तान्सावित्रीपरिभ्रष्टान्त्रात्यानिति विनिर्दिशेत् ॥ २०॥ नैते प्रतिलोमवर्णसंकराः स्युरतोऽस्मिन्विधावुच्यन्ते द्विजातयो यान्सवर्णासु जनयन्ति ते वेदव्रता भवन्ति । अब्रह्मचारिणः सावित्रीपरिभ्रष्टा उपनयनहीनाश्च तदा व्रात्या इति तानिर्दिशेत् । अव्रताञ्जनयन्तीति नायं संबन्धः। न हि व्रतिनोऽव्रता वा ५ जन्यन्ते । जातानामुपनयनसंस्कारविधानात् । उक्तव्रात्यलक्षणानुवाद उत्तरविवक्षया यस्त्वयं पाठोऽव्रतायाञ्जनयन्ति तान्त्रात्यान्विनिर्दिशेत्तदसत् उक्तवात्यलक्षणविरोधात् ॥ २० ॥
व्रात्यात्तु जायते विप्रात्पापात्मा भूर्जकण्टकः॥
आवन्त्यवाटधानौ च पुष्पधः शैख एव च ॥ २१ ॥ स्ववर्णास्वपि पूर्व श्लोकादनुवय॑ते । इह स्त्रीजातेरनुपादानादवश्यंभावाच्च तदपेक्षायाः १० स्मृत्यन्तरे वैश्यायां ब्राह्मणाज्जातो भृज्जकण्टकः स्मर्यते । अतो विशिनष्टि पापात्मेति । स ह्यनुलोमत्वान्न पापात्मा । अयं चासंस्कृतात्मनो व्रात्याज्जातोऽनधिकारित्वाद्यक्तं यन्निन्द्यते । न च पर्यायशब्दा देशभेदेन प्रसिद्धप्रयोगभेदाः । पूर्वैस्तु व्याख्यातं तत्पुत्रपौत्राणामेता आख्या भृजकण्टको ब्राह्मण्यां जात आवन्त्यश्चावन्त्यां तस्यामेव वाटयानो वाटधानात्पुष्पशेखर एवमुत्तरेष्वपि ॥ २१ ॥
झल्लो मल्लश्च राजन्याद्रात्यानिच्छिविरेव च ॥ नटश्च करणश्चैव खसो द्रविड एव च ॥ २२ ॥ वैश्यात्तु जायते व्रात्यात्सुधन्वाचार्य एव च ॥
कारुषश्च विजन्मा च मैत्रः सात्वत एव च ॥ २३ ॥ एताभिः संज्ञाभिः प्रसिद्भा एवंजातीया वेदितव्याः ॥ २२ ॥ २३ ॥
व्यभिचारेण वर्णानामवेद्यावेदनेन च ॥ ___स्वकर्मणां च त्यागेन जायन्ते वर्णसंकराः ॥ २४ ॥ व्यभिचारः परस्त्रीगमनं । तत्समानजातीयासु परकीयास्वनुलोमप्रतिलोमासूढास्वनूढासु च तास्वयं अवेद्यावेदनमविवाह्याविवाहः । अविवाह्याः स्वसृनप्त्रादयस्तदयोन्यः । स्वकर्मणां त्याग उपनयनवेदग्रहणादीनां क्षत्रवृत्त्यादयोऽपि पुत्रपौत्रान्वयिन एवमुक्ताः २५ केचित् ॥ २४ ॥
संकीर्णयोनयो ये तु प्रतिलोमानुलोमजाः ॥ अन्योन्यव्यतिषक्ताश्च तान्प्रवक्ष्याम्यशेषतः ॥ २५ ॥
१र-स।
For Private And Personal Use Only