SearchBrowseAboutContactDonate
Page Preview
Page 850
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अध्यायः मनुस्मृतिः। अनन्तरासु जातानां विधिरेष सनातनः॥ होकान्तरासु जातानां धय विद्यादिमं विधिम् ॥ ७॥ आयेनार्ध श्लोकेनोक्तमर्थमनुवदति । द्वितीयेन वक्ष्यमाणसंक्षेपः । कान्तरा व्यन्तरा ब्राह्मणस्य शूद्रा । एकान्तरा वैश्या । नातीवश्लोकः सप्रयोजनः ॥ ७ ॥ ब्राह्मणाद्वैश्यकन्यायासंबष्ठो नाम जायते ॥ निषादः शूद्रकन्यायां यः पारशव उच्यते ॥ ८॥ एकान्तरा ब्राह्मणस्य वैश्या तत्र जातोऽवष्ठः । स्मृत्यन्तरे ' भृज्जकण्ठ ' इत्युक्तः । यन्तरायां शूद्रकन्यायां निषादः। पारशवश्च निषादशब्दः प्रतिलोमजातीयेऽपि वर्तते । कन्याग्रहणं स्त्रीमात्रोपलक्षणार्थमिति व्याचक्षते । वैश्यस्त्रियामित्यर्थः । एवं सर्वत्र द्रष्टव्यम् ॥ ८॥ क्षत्रियांच्छूद्रकन्यायां क्रूराचारविहारवान् ॥ क्षत्रशूद्रवपुर्जन्तुरुनो नाम प्रजायते ॥ ९॥ आचारविहारौ कायचेष्टावाग्व्यापारश्च तावस्य क्रूरौ भवतः । स्वभावानुवादोऽयं । वपुःशब्दः स्वभाववचन एव । उभयनातिसंभूतत्वादुभयधर्मा भवति ॥ ९ ॥ विप्रस्य त्रिषु वर्णेषु नृपतेर्वर्णयोर्द्वयोः ॥ वैश्यस्य वर्णे चैकस्मिन्षडेतेऽपसदाः स्मृताः ॥१०॥ अत्र त्रिपादी अनुवाद एव । चतुर्थस्तु पादोऽपसदाभिधानार्थः । एते त्रैवर्णिकानामेकान्तरन्यन्तरस्त्रीजाता अपसदा एते वेदितव्याः । सदा पुत्रार्थफलदा अपशीर्णाः समानजातीयपुत्रापेक्षाया मिद्यन्ते ॥ १० ॥ क्षत्रियाद्विपकन्यायां सूतो भवति जातितः ॥ वैश्यान्मागधवैदेही राजविप्राङ्गनासुतौ ॥११॥ आनुलोम्ये पूर्वो विधिः । प्रातिलोम्ये न त्वयमुच्यते । कन्याग्रहणमुक्तार्थ । वैश्यान्मागधवैदेहौ यथासंख्येन राजस्त्रियां मागधः ब्राह्मण्यां वैदेहः ॥ ११ ॥ शूद्रादायोगवः क्षत्ता चण्डालश्चाधनो नृणाम् ॥ वैश्यराजन्यविमासु जायन्ते वर्णसंकराः ॥ १२ ॥ अत्रापि यथासंख्यमेव वैश्यराजन्य इति निर्देशे जातिपरेऽपि सामर्थ्यात्त्रीलिङ्गप्रतिपत्तिः । मृगक्षीरं कुछटाण्ड इति यथा वृत्तानुरोधात्स्त्रीप्रत्ययो न कृतः॥ १२ ॥ १र-शहायो । २ र-नियंते । For Private And Personal Use Only
SR No.020474
Book TitleManusmruti
Original Sutra AuthorN/A
AuthorJ R Gharpure
PublisherJ R Gharpure
Publication Year1920
Total Pages1103
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy