________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७९८
मेधातिथिभाष्यसमलंकृता । ।
[ नवमः
भृत्यानां च भृति विद्याद्भाषाश्च विविधा नृणाम् ॥ द्रव्याणां स्थानयोगांश्च क्रयविक्रयमेव च ॥ ३३२॥
भृत्या दासा प्रेण्यादयः । गोपालाजपालमहामात्राद्यास्तेषां च कियती भूतिरिति विद्यात् । मालवकमगधद्रविडादिदेशभाषाः एतद्देशा अस्मिन्नर्थ ईदृशमुच्चारयन्ति इदं ५ द्रव्यमेवं स्थाप्यत एवं संवर्तत एवमात्रियतेऽनेन योज्यत इयता विक्रीयते ॥ ३३२ ॥
धर्मेण च द्रव्यवृद्धावातिष्ठेयत्नमुत्तमम् ॥ दद्याच्च सर्वभूतानामन्त्रमेव प्रयत्नतः ॥ ३३३ ॥
बहु अन्नं दातव्यमित्यर्थः । अन्यथा राज्ञा दण्ड्यः । एवमर्थमत्रोच्यते महाधनस्य चैतत् ॥ ३३३॥
विषाणां वेदविदुषां गृहस्थानों यशस्विनाम् ।। शुश्रूषैव तु शूद्रस्य धर्मो नश्रेयसः परम् ॥ ३३४ ॥
यशस्विनामिति साध्वाचारो लक्ष्यते । शुश्रूषा परिचर्यैव । तस्य धर्मः परं श्रेय आवहति ॥ ३३४ ॥
शुचिरुत्कृष्टशुश्रूषुर्मदुवागनहंकृतः॥ ब्राह्मणाद्याश्रयो नित्यमुत्कृष्टां जातिमनुते ॥ ३३५ ॥ शुचि मृद्वारिशुद्धचेन्द्रियसंयमनेन च उत्कृष्टान्त्वर्णिकान् शुश्रूधुर्मुदुवाङतर्कादिशास्त्रगन्धितया परुषभाषी । उत्कृष्ट ब्राह्मणादिजातिमाप्नोतीत्यर्थः । स्पष्टमुक्तं प्रयोननं पुनर्ब्राह्मणापाश्रयग्रहणात् अन्यानप्याश्रितस्यान्यशुश्रूषा कस्यैतदविरोधेन धर्म एव ॥३३॥
एषोऽनापदि वर्णानामुक्तः कर्मविधिः शुभः॥ २०
आपद्यपि हि यस्तेषां क्रमशस्तत्रिबोधत ॥ ३३६॥ इति मानवे धर्मशास्रे भृगुपोक्तायां संहितायां नवमोऽध्यायः ॥९॥
स्पष्टमुक्तं प्रयोजनं च ॥ ३३६ ॥ ॥ इति भट्टवीरस्वामिमूनोभट्टमेधातिथिकृतौ मनुभाष्ये नवमोऽध्यायः समाप्तः ॥९॥
१ फ-वृत्ति । २ फ-र-परः। १ण-र-मान्याकापि इति भह । २ इदं पुस्तकं महाजन्युपाख्यवीरेश्वरस्य सं० १८५१
For Private And Personal Use Only