________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७९० मेधातिथिभाष्यसमलंकृत।
[ नवमः शोभनं यद्वीनं क्षिप्नं प्ररोहति तदुत्कृष्य तदाभासं प्रतिधान्यादि क्षिप्त्वा विक्रीणीते । अथवा न्युप्तं बीजं क्षेत्रादेवोद्धृत्य नयन्ति मर्यादा शास्त्रदेशाचारनिरूदा स्थितिः । विकृतं कर्णनासादिकर्तनम् ॥ २९१॥
सर्वकण्टकपापिष्ठं हेमकारं तु पार्थिवः ॥ प्रवर्तमानमन्याये छेदयेल्लवशः क्षुरैः ॥ २९२ ॥
यावन्तः केचन कण्टकाः पूर्वमुक्तास्तेषां पापतमः सुवर्णकारः । यदि निर्धारणे पष्ठी। कथं न “न निर्धारण" इति समासाभावः । तस्य च पापतमत्वं स्वल्पेनैवापहरणेन महत एनसोत्पत्तिाह्मणस्वर्णापहरणे च महापातकमतस्तमन्याये प्रवर्तमानं छेदयेत्खण्डशः
परिवर्तनतुलान्तरतापच्छेदादिभिः । अपहरन्ति गृह्णते न चात्र ह्रियमाणद्रव्यपरिमाणापेक्षा १० न स्वामिजात्यपेक्षा अभ्यासस्त्वपेक्ष्यत इति महत्त्वाद्दण्डस्यान्याये तु प्रवृत्तौ धनदण्डेन
क्षुरमांसलवच्छेदो विनिर्मातव्यः । शारीरनिग्रहे निगृह्यमाणानां पापमपैतीति प्रतिपादितम् ॥ २९२ ॥
सीताद्रव्यापहरणे शस्त्राणामौषधस्य च ।
कालमासाद्य कार्यं च राजा दण्डं प्रकल्पयेत् ॥ २९३ ॥ १५ कृष्यमाणा भूमिः सीता तद्व्याणि लाङ्गलकुद्दालकादीनि । तदपहरणे दण्डः
प्रकल्प्यः । किं इच्छयैवं । नेत्याह । कालमासाद्य कार्य च कर्षणकाले प्रत्यासन्ने महान् दण्डः । अकृष्टे च यदा तस्मिन्महतः फलस्य नाशस्तदा भूयानेव । आसाद्यासन्नं ज्ञात्वत्यर्थः । अन्यदा तु द्रव्यज्ञानाद्यनुरूपः । एवं शस्त्राणां च खड्गादीनां युद्धकाले औषधस्य
भेषजार्थमुपयोगकाले तेन चौषधेन त्दृतेनानुपयुक्तेन यद्यातुरस्य महती पीडा जायतेऽन्यच्च २० तस्मिन्काले न लभ्यते तल्लभ्यमपि बाधकादिसंस्कारापेक्षया चिरेणोपयोगार्थमेवमाद्यपेक्षा
राजदण्डप्रकल्पनायै प्रभवेत् । शस्त्राणां राजोपकरणानां । अन्यथापि जनपदस्य भातृव्य. तस्कराशङ्किनस्तदा महान्दण्डः । स्वस्पे स्वल्पः ॥ २९३ ॥
स्वाम्यमात्यौ पुरं राष्टं कोशदण्डौ सुत्दृत्तथा । सप्त प्रकृतयो ह्येताः सप्ताङ्गं राज्यमुच्यते ॥ २९४ ॥
समाप्तायां कण्टकशुद्धौ केवलं राज्यतन्त्रोपयोगी राजधर्म उच्यते । यथैतस्मिननुष्ठीयमाने राज्यानाशः । एवं व्यवहारदर्शने कण्टकशुद्धौ वा क्रियमाणायां तुल्यो राज्यानाशः। किं च महिषीकुमारराजवल्लभसेनाध्यक्षाश्रिताः प्रायेण भवन्ति कण्टकास्तान्
कदाचिदनया बुद्ध्या नोद्धरेत् प्रकृतक्षोभशङ्कायां महत्तममप्रयोजनं । सेनाध्यक्षेण साम१ण-र-भूतविद्या । २ ग-र-मंतव्यः ।
For Private And Personal Use Only