________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अध्यायः ]
मनुस्मृतिः।
७८९
विनिमये मूल्यतः क्रयव्यवहारेण ब्रीह्यादिधान्येभ्योऽधिकेन मूल्येन क्रीणाति । अथवा कस्यचिदुत्तरीयमुपबर्हणमस्ति विक्रेतव्यं कस्यचिदन्तरे शाटकास्तत्र यस्योपबर्हणमस्ति तस्यान्तर उपयुज्यन्ते उपबर्हणेन च ते सममूलास्तत्र तदीयां कार्यवत्तां ज्ञात्वा समत्वेन उदात्यधिकमूल्यं गृह्णाति स उच्यते समैर्विषमं चरति । मूल्येन तयोः केतुर्विकेतुश्च तौ दण्डौ चरति मूल्यत इत्येकार्थस्तथैव वाशब्दोऽस्मिन्पक्षे पादपूरण एव । प्रथम- ५ मध्यमोक्तो क्रयविक्रयौ विकल्पितौ द्रव्यसारापेक्षया ॥ २८७ ॥
___ बन्धनानि च सर्वाणि राजा मार्गे निवेशयेत् ॥
दुःखिता यत्र दृश्येरन्विकृताः पापकारिणः ॥ २८८ ।। प्रसिद्ध राजरथ्याप्रदेशे बन्धगृहाणि संन्निवेशयेत्कुर्यात् । दुःखिता यत्र दृश्येरानित्यन्यत्रापि संनिवेशनं तत्प्रदेशभ्रमणं दर्शयति । एतेनान्या अपि बन्धसंस्थानां पीडाः १० कर्तव्या इत्याह । शरीरात्यन्तकार्शाद्यवस्थांतरापत्त्या विकृता अभोजनेनेषद्भोजनादिना । शेष स्पष्टम् ॥ २८८ ॥
प्राकारस्य च भेत्तारं परिखाणां च पूरकम् ॥
द्वाराणां चैव भङ्कारं क्षिप्रमेव प्रवासयेत् ।। २८९ ।। दुर्गतानां प्राकारादीनां विनाशने प्रवासनं दण्डः। परिखा भूभागाः खाताः॥२८९॥ १५
अभिचारेषु सर्वेषु कर्तव्यो द्विशतो दमः॥
मूलकर्मणि चानाप्तेः कृत्यासु विविधासु च ॥ २९ ॥ अदृष्टेनोपायेन मन्त्रादिशक्त्या मारणमभिचारः । तत्र प्रवृत्तानाममृतेऽभिचारणीये दण्डोऽयं अनभिवारणीयाभिचारेषु नैतावतामुच्यते । तत्र मनुष्यमारणदण्डः स विज्ञेयः । सर्वग्रहणं लौकिकवैदिकयोरविशेषेण दण्डार्थ । वैदिका श्येनादयः । लौकिकाः पादपांशु- २० ग्रहणसूचीभेदनादयः । मूलकर्म वशीकरणादि । आताः पौत्रभार्यादयस्ततोऽन्येऽनाप्ताः । कृत्या अभिचारप्रकारा एव मन्त्रादिशक्तय उच्चाटनसुत्दृद्वन्धुकुलाद्धि विचित्रीकरणादि. हेतवो भूताद्याधराः प्रसिद्धाः ॥२९॥
अबीजविक्रयी चैव बीजोत्क्रष्टा तथैव च ॥
मर्यादाभेदकश्चैव विकृतं प्रामुयाद्वधम् ॥ २९१ ॥ अबीजं बीजमित्युक्त्वा विक्रीणीते स्वरूपलोपेन धान्यशाकादीनां बीजानि चिरप्रोषितानि क्षेत्रे प्ररोहन्ति न च तानि शक्यन्ते वन्ध्यानीति । क्षेत्रात्तु बीनं यत्कर्षति १ण-र-सममूल्ये । २ ण-र-राजमार्गे।
* एतेनैव तु कर्माणि श्रान्तः श्रान्तः पुनः पुनः॥ कर्माण्यारभमाणं तु पुरुषं स्त्री निषेवते ॥१॥
For Private And Personal Use Only