________________
Shri Mahavir Jain Aradhana Kendra
७८६
१०
१५
ܘܐ
२५
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मेधातिथिभाष्यसमलंकृता ।
जीर्णोद्यानान्यरण्यानि कारुकावेशनानि च ॥ शून्यानि चाप्यगाराणि वनान्युपवनानि च ।। ३६५ ।। एवंविधानृपो देशान्गुल्मैः स्थावरजङ्गमैः ॥ तस्करप्रतिषेधार्थं चारैथाप्यनुचारयेत् ॥ २६६ ॥ तत्सहायैरनुगतैर्नानाकर्मप्रवेदिभिः ॥ विद्यादुत्सादयेच्चैव निपुणैः पूर्वतस्करैः ॥ २६७ ॥ भक्ष्यभोज्योपदेशैश्च ब्राह्मणानां च दर्शनैः ॥ शौर्यकर्मापदेशैश्च कुर्युस्तेषां समागमम् ॥ २६८ ॥ ये तत्र नोपसर्पेयुर्मूलप्रणिहिताश्च ये । तान्प्रसह्य नृपो हन्यात्समित्रज्ञातिबान्धवान् ॥ २६९ ॥ न होढेन विना चौरं घातयेद्धार्मिको नृपः ॥ सहोढं सोपकरणं घातयेदविचारयन् ॥ २७० ॥ ग्रामेष्वपि च ये केचिचौराणां भक्तदायकाः ॥ भाण्डावकाशदाचैव सर्वास्तानपि घातयेत् ॥ २७९ ॥ राधेषु रक्षाधिकृतान्सामन्तांचैव चोदितान् ॥ अभ्याघातेषु मध्यस्थान् शिष्याच्चौरानिव द्रुतम् ॥ २७२ ॥ यश्चापि धर्मसमयात्प्रच्युतो धर्मजीवनः ॥ दण्डेनैव तमप्योषेत्स्वकाद्धर्माद्धि विध्युतम् ॥ २७३ ॥ ग्रामद्या हिताभने पथि मोषाभिदर्शने ||
शक्तितो नाभिधावन्तो निर्वास्याः सपरिच्छदाः || २७४ ॥
शक्तौ सत्यामालस्यादिना ते निर्वास्याः । ये तु चौरैः कृतसंकेतास्तेषां पूर्वत्र वध उक्तो घातयेदिति । परिच्छदो गवाश्वादिः । तदपि निर्वास्येनापहर्तव्यं नासत्परिच्छदः कर्तव्यो धनं तु हर्तव्यम् ॥ २७४ ॥
राज्ञः कोशापहर्तश्च प्रतिकूलेषु च स्थितान् ॥ घातयेद्विविधैर्दण्डैररीणां चोपजापकान् ।। २७५ ।।
[ नवमः
For Private And Personal Use Only
कोशो राज्ञां धनसंचयस्थानं तत्रापहर्तारो द्रव्यज्ञातिपरिमाणामपेक्षमेव वध्याः । ये च प्रातिकूल्येन वर्तन्ते यद्राज्ञां देशान्तरादानेतुमभिप्रेतं तद्देशदुर्लभमाजानेयाश्वादि प्राच्यानामुदीच्यानां कलिङ्गदेशोद्भव हस्त्यादि तदानयमप्रतिबन्धे ये वर्तन्ते । तथा यानि
I
१ फ-पा ।