________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अध्यायः]
मनुस्मृतिः। उदितोऽयं विस्तरशो मिथो विवदमानयोः ॥ अष्टादशसु मार्गेषु व्यवहारस्य निर्णयः ॥ २५० ॥ सर्वव्यवहारोपसंहारार्थः श्लोकः ॥ २५० ॥ एवं धाथि कार्याणि सम्यकुर्वन्महीपतिः॥
देशानलब्धान्लिप्सेत लब्धांश्च परिपालयेत् ॥ २५१ ॥ अलब्धांल्लिप्सेतेति संतोषपरेण न भवितव्यमित्यर्थः ॥ २५१ ॥
सम्यनिविष्टदेशस्तु कृतदुर्गश्च शाखतः ॥
कण्टकोद्धरणे नित्यमातिष्ठेनद्यमुत्तमम् ॥ २५२ ॥ देशनिवेशो दुर्गकरणं यत्सप्तमाध्याये उक्तं । तत्कृत्यं कण्टकोद्धरणं तेनापि राष्ट्ररक्षा क्रियते । कण्टकशब्दः पीडाहेतुसामान्यात्तस्करादिषु प्रयुक्तः ॥ २५२॥
एतदेव दर्शयति रक्षणादौर्यवृत्तानां कण्टकानां च शोधनात् ॥
नरेन्द्रास्त्रिदिवं यान्ति प्रजापालनतत्पराः ॥ २५३ ॥ - आर्यवृत्तं शास्त्रेनोदितं । कर्तव्योऽनुष्ठाननिषेधस्तवृत्तये षामित्युत्तरपदलोपी समासः। ते च दीनानाथश्रोत्रिया अकरशुल्कदा गृह्यन्ते । तद्रक्षणाद्धि त्रिदिवगमनं युक्तं । अन्येषां १५ तु वृत्तिपरिक्रीतत्वादकरणे प्रत्यवायो यथोत्तरत्र वक्ष्यते " स्वर्गाच्च परिहीयत" इति । रक्षानुवृत्तिनिष्क्रयणेन प्रत्यवायाविमात्रं न तु स्वर्गः । अथवा वृत्तिनियमापेक्षं त्रिदिवप्राप्तिवचनं यथोक्तं प्रौं अन्येषां तु वृत्तिपरिक्रीतत्वादर्शनमर्थवादमात्रं राज्ञः स्वर्गवचनं अवृत्तिदपरिपालनेऽपि वृत्तिप्रयुक्तं स्वराजमागस्थानीयस्य तद्राज्ञो यथैव च शिल्पिजीविनः शिल्पिनो मासि मास्यकैकं काम्यं कुर्युरिति वृत्यर्थं शिल्पं कुर्वाणा राज्ञा कर्म कार्यन्ते २.. करग्रहणाय । एवं राजापि वृत्तियुक्तः प्रजापालनप्रवृत्तो नित्यकर्मवदनार्यपरिपालन कार्यते । शास्त्रेण यथैव हि कामश्रुतितोऽग्न्याहितो नित्यान्यनुतिष्ठति । न स्वर्गादिलाभाय न हि तानि फलार्थतया नोदितीनि अथ च क्रियन्ते तद्वदेतदृष्टव्यं । अतो यावती काचित्फलश्रुतिः" सा सर्वार्थवाद इति कोवरविष्णुस्वामी । यदत्र तत्त्वं तद्दर्शितमधस्तात् ॥ २५३ ॥
-- २५ १ण-र-कार्याणि धाणि । २ ण-र-विशिष्टदेश । ३ ण-र-स्य। ४ ण-र-वार्य ।५णर-चोदितम् । ६ फ-ण-र-कर्तव्येतरानुष्ठानविधौ । ७ ण-र-हते। ८ ण-र-बकुर्यक्तम् । ९ ण-र-वृद्धि। १०ण-र-रक्षणेनुवृत्त। ११ फ-भावामात्रेण । ११ ण-र-प्राक्अन्येषां मासि मास्येकैकं कर्मकुर्युरितिवृत्त्यर्थ शिल्पं । १३ र-पालनेवृत्तो। १४ ण-र-चोदिनानि । १५ फ-अथो। १६ ण-र-इति। १७ण-रकाचन विष्णुस्वामी। ण-र-कावर विष्णुस्वामी ।
For Private And Personal Use Only