________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अध्यायः
मनुस्मृतिः।
७७६
तथा पितर्यगतस्पृहे " निवृत्ते वापि रमण" इति । अन्यथा तु यदैव प्राप्ताः पुत्रा भवन्ति यतस्ते पितामहधनस्येशते । तथा चोक्तं ( या. व. स्मृ. व्य. १२१) "भूर्या पितामहोपात्ता निबन्धो द्रव्यमेव वा । तत्र स्यात्सदृशं स्वाम्यं पितुः पुत्रस्य चोभयोः"॥ इति ।
____ सत्यपि च पुत्रस्य स्वाम्ये यावदप्राप्तास्तावत् सर्वथा विशेषाभावात्सर्वे सत्यपि पितामहधनभानः । स्वत्वपूर्वकत्वाद्विभागस्य बन्धक्रयादिक्रियासु पितृधनं ५ जातपुत्रेण नियोक्तव्यं । योगकुटुंबभरणादौ तु विनियोगो दर्शितः । आचारे चास्यामवस्थायां पुत्राणां स्वाम्ये पुत्रकामेन वा विभक्ताविति निन्दादर्शनाद्बलाद्विभाजयन्तः पापा इत्यनुमीयते। यथाऽसत्प्रतिग्रहेण भवति स्वाम्यं दोषस्तु पुरुषस्य तेनान्वयागतमितीदृशमशुद्धमेव । अतः संभवत्युपायान्तरे न पिताऽर्थनीयः । अधर्मो हि तथा स्यात् । स्वयमर्जितमपि धनमधिकारप्राप्तान्गुणवतः पुत्रान् ज्ञात्वा विभक्तव्यमेव । उक्तं च । १० " वयसि स्थितः पिता पुत्रान्विभजेत्। ज्येष्ठं श्रेष्ठांशेनेतरान्समैरशैः” इति । न चैतत्पितामहधनविषयं । न हि तत्र पिता ज्येष्ठस्याधिकांशदानाय प्रभवति । तुल्यत्वादुमयोः स्वाम्यस्य । यत्त्विदं (या. व. स्मृ. व्य. ११६ ) "न्यूनाधिकविभक्तानां धयः पितृकृतः स्मृतः" इति तत्पितामहेऽपि स्वल्पया मात्रयेच्छन्ति । यत्र न परिपूर्ण भागद्वयं गृहीतं स्वयमर्जितविषये ह्यपवाद एव स्यात् ॥ २०९ ॥
विभक्ताः सह जीवन्तो विभजेरन्पुनर्यदि ॥
समस्तत्र विभागः स्याज्ज्यैष्ठ्यं तत्र न विद्यते ॥ २१० ॥ स्पष्टार्थः श्लोकः । विभागधर्मे विभागस्योद्धारप्रत्याशङ्कानिवृत्यर्थ " स्वपित्र्य इति" 'धारणेति । वचनात् पित्र्यस्य सर्वधनस्योद्धारः । इह तु भूतः सर्वगत्या पित्र्य नास्तीत्याशङ्कया वचनम् ॥ २१० ॥
येषां ज्येष्ठः कनिष्ठो वा हीयेतांशप्रदानतः ॥
नियेतान्यत्तरो वापि तस्य भागो न लुप्यते ॥ २११ ॥ येषां भ्रातृणां ज्येष्ठः कनिष्ठो वा भ्रातांऽशप्रदानादीयते । अंशपदानं विभागकालः हीयते पादेत्याद्यविभागार्थं च हेतुमासादयेत् म्रियेत वा तस्य भागो न लुप्यते तस्येयं प्रतिपत्तिः ॥ २११ ॥
सोदर्या विभजेरंस्तं समेत्य सहिताः समम् ॥ भ्रातरो ये च संसृष्टा भगिन्यश्च सनाभयः ॥ २१२॥
सोदो भ्रातरो येषां संसृष्टार्थे गृह्णीयुः । भगिन्यश्च सनाभयः। सोदर्या 'अपुत्रास्ता हि सनाभिव्यपदेश्याः प्रवृत्ताः पुनः प्रतिगोत्रमावमनुभवन्तीति न भ्रातृणां
For Private And Personal Use Only