________________
Shri Mahavir Jain Aradhana Kendra
Gee
www.kobatirth.org
१०
Acharya Shri Kailassagarsuri Gyanmandir
मेधातिथिभाष्यसमलंकृता ।
या पत्या वा परित्यक्ता विधवा वा स्वयेच्छया ॥ उत्पादयेत्पुनर्भूत्वा स पौनर्भव उच्यते ।। १७५ ।। सा चेदक्षतयोनिः स्याद्गतप्रत्यागताऽपि वा ।। पौनर्भवेन भर्त्रा सा पुन: संस्कारमईति ।। १७६ ॥ मातापितृविहीनो यस्त्यक्तो वा स्यादकारणात् ॥ आत्मानं स्पर्शयेद्यस्मै स्वयंदत्तस्तु स स्मृतः ॥ १७७ ॥ यं ब्राह्मणस्तु शूद्रायां कामादुत्पादयेत्सुतम् ॥
1
स पारयन्नेव शवस्तस्मात्पारशवः स्मृतः ।। १७८ ॥ कामादित्यनुवादः " कामतस्तु प्रवृत्तानाम् " इत्यस्य । पारयन् पिण्डदानादिना उपकुर्वन्नपि दशवतुल्यः । अनुपकारकः । असंपूर्णोपकारकत्वात् ॥ १७८ ॥ दास्यां वा दासदास्यां वा यः शूद्रस्य सुतो भवेत् ॥ सोऽनुज्ञातो हरेदंशमिति धर्मे व्यवस्थितः ॥ १७९ ॥ शूद्रस्यानूढायामनियुक्तायामपि जातः सुत एव । एवं यद्यपि दासस्य दासी - त्यर्थेऽपि वचनात्तस्यां जातो न दासस्य दासस्वामिनः । सोऽनुज्ञातः पित्रा सममंशमौरसेन हरेज्जीवितभागे क्रियमाणे अन्यथा वा यदि ब्रूयादेष वः समांश इति । यदा तु पिता नानुजानाति । तत्स्मृत्यंतरे पठितं ( याज्ञव० स्मृ० व्य० १३३ ) १५ " जातोऽपि दास्यां शूद्रेण कामतों शहरो भवेत् " । कामतो यावन्तमंशं पिताऽनुजानाति । “ मृते पितरि कुर्युस्तं भ्रातरस्त्वर्धभागिकं " I तं कुर्युः । स्वांशापेक्षया आत्मना द्वौ द्वौ परिगृह्णीयुर्भागौ तस्यैकं दद्युः । " अभ्रातृको हरेत्सर्वं " । असत्स्वौ रसेषु सर्व रिक्थं स एव हरेद्यदि दौहित्रो न स्यात् । सति तस्मिन्नौरसवत्कल्पना । दौहित्रस्यान्यस्याश्रुतत्वात्तस्य च प्रकृतत्वेन बुद्धौ सन्निवेशात् । ब्राह्मणादीनां तु २० दासीसुताः प्रजीवनमात्रभाजो न रिक्थभाज इति स्थितिः ॥ १७९ ॥ क्षेत्रजादीन् सुतानेतानेकादश यथोदितान् ॥ पुत्रमतिनिधीनाहुः क्रियालोपान्मनीषिणः ॥ १८० ॥
66
[ नवमः
For Private And Personal Use Only
मुख्याभावे प्रतिनिधिः । अतो सस्यौरस एते कर्तव्या इत्युक्तं भवति । एतेषां स्मृत्यन्तरेऽन्यादृशः कम उक्तः । यथा गूढोत्पन्नः कैश्चित्पंचमोऽपरैः पष्ठ इति । तत्र २१ पाठक्रमो नात्राङ्गमत एवानियमपाठात्प्रयोजनं चोत्तरत्रानङ्गत्वे दर्शयिष्यामः । क्रियालोपाद्धेतोः क्रियतेऽपत्यमुत्पादयितव्यमित्यस्य विधिलोपो माभूदिति । यो विधिः । स यथाकथंचिग्गृहस्थेन संपाद्यः । तत्र मुख्यः कल्प औरसः तदसंपत्तावेते कल्पा आश्रयितव्याः ॥ १८० ॥
१ एततु ण-र-पुस्तकयोरेव दृश्यते । २ ण-र-भ्रात्रौ । ३ ण-र-अतः परं पत्रच्युतिः ।