________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
अध्यायः ]
मनुस्मृतिः ।
७६९
1
१६९ ॥
योगविशेषविषयत्वात्सदृशमित्युक्तं । आह च वसिष्ठः (अ० ११ सू० १) “न स्त्री पुत्रं दद्यात्प्रतिगृह्णीयाच्च ” इति । सदृशं न ज्ञातितः । किं तर्हि कुलानुरूपैर्गुणैः क्षत्रियादिरपि ब्राह्मणस्य दत्तको युज्यते । प्रतिग्रहणलोभादिना प्रतिषेधार्थम् ॥ १६८ ॥ सदृशं तु प्रकुर्याद्यं गुणदोषविचक्षणम् ॥ पुत्रं पुत्रगुणैर्युक्तं स विज्ञेयश्च कृत्रिमः ॥ अत्रापि सदृशो गुणत एव विज्ञेयः । स तु सदृशं सवर्ण व्याचक्षते । तेषां सजातीय इति एष पाठो युक्तो यद्ययमर्थोऽभिप्रेतः । ननु जात्या सादृश्यमपि तूक्तमेव । गुणदोषविचक्षणं केचिदाहुस्तावन्न क्रियते यावन्न प्राप्तव्यवहारः । न ह्यसौ गुणदोषान् जानाति । तथात्वेवं जानाति येनाहं जातो येन च संप्रति पुत्रतया भरणं मे क्रियते तस्याप्यहं पुत्र इत्यभ्युपगतपुत्राभावात्तथैव ग्रहीतव्योऽपि त्वन्यतरत्वे विशेषो नास्ति ॥ १६९ ॥ १० उत्पद्यते गृहे यस्य न च ज्ञायेत कस्य सः ॥ ॥
स गृहे गूढ उत्पन्नस्तस्य स्याद्यस्य तल्पजः ॥ १७० ॥
Acharya Shri Kailassagarsuri Gyanmandir
न च ज्ञायेत माता यद्युद्धान्त्या बहुशो गता वा तदा न ज्ञायते का पुनस्तस्य जातिर्यतः पूर्वैरुक्तं अविज्ञातवीजिनो मातृतः । एतच्च यत्र हीनजातीयपुरुषशङ्का नास्ति । तदाशङ्कायां हि प्रतिलोमसंभवः । प्रतिलोमत्वान्न क्वचित्पुरुषकार्याधिकारिणः ॥ १७० ॥ १५ मातापितृभ्यामुत्सृष्टं तयोरन्यतरेण वा ।।
यं पुत्रं परिगृह्णीयादपविद्धः स उच्यते ।। १७१ ।। बहुप्रजातया भरणासमर्थेनात्यन्तदुर्गत्या केनचिद्वा दोषयोगेन मातातितृभक्तिहीनत्वादिना न पुनः प्रत्यक्षत्वेन तस्य न क्वचिदेव पुत्रकार्येऽधिकार इति दर्शितं । अन्यत्वमप्यन्यतरेणोत्सर्गः परिग्रहः पुत्रबुद्ध्या न तु तज्जीवितेच्छया च ॥ १७१ ॥ पितृवेश्मनि कन्या तु यं पुत्रं जनयेद्रहः ॥
२०
तं कानीनं वदेन्नाम्ना वोदुः कन्यासमुद्भवम् ।। १७२ ॥ अयं श्लोकः प्राक् स्वयंदत्तकृत्रिमापविद्धेषु । अस्य च भागकल्पना प्राक् निरूपिता । प्रतिग्रहभूमिनिषेधश्च सत्यस्मिन्धनेन तावत् ॥ १७२ ॥
या गर्भिणी संस्क्रियते ज्ञाताऽज्ञातापि वा सती ॥ बोदुः स गर्भो भवति सहोढ इति चोच्यते ॥ १७३ ॥ क्रीणीयाद्यस्त्वपत्यार्थं मातापित्रोर्यमन्तिकात् ॥ स क्रीतकः सुतस्तस्य सदृशोऽसदृशोऽपि वा ।। १७४ ॥
१ ण-र-लोभतपादिना । २ ण-र ये । ३ ण-र अन्यत्रमाय ।
९७
For Private And Personal Use Only
२५