________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मेधातिथिमाष्यसमलंकृता।
[ नवमः
कुर्वन्नन्यो नेति बोध्यते नैष ते पिता न हि त्वमनेन जात इत्यन्वयव्यतिरेकाभ्यां जनकः पिता जन्यश्च पुत्र इत्येतदवगम्यते । विशेषव्यपदेशार्थस्तु लक्षणारम्भः । ये तुक्षेत्रजादिननके वा पुत्रत्वमिति तत्कार्यनिबन्धनमपुत्रस्यापि कार्यविधानात्पुत्रत्वं पुत्रत्वस्य तन्निषेधान्न जातत्वमिति । तथा चैते प्रतिनिधय उच्यन्ते । तैरत्रायं जन्मनिबन्धे हि पुत्रत्वे औरसपुनर्भवनियुक्तासुतानां विशेषो न स्याजन्मनस्तुल्यत्वात् । किंच पुत्रकार्यकारणान्नैव कश्चिदपुत्रः स्यात् । यस्तु लौकिको व्यवहारः असौ जनकेऽपि पितृव्यवहारदर्शनाव्यभिचारी । तेन सत्यपि प्रयोग इन्द्रादिशब्दवल्लोकतोऽर्थातिशयाच्छास्त्रे चोत्पत्तिविधानाद्भार्यादिव्यवहारवत् पुत्रव्यवहारोऽवगंतव्यः । तत्र च यदौरसस्य प्राथमकल्पिकत्ववचनं तत्र व्यवहारोऽवगन्तव्यः । न व्यवहारे किं तमुपकारेऽपि पितुरुपकारेण दृष्टो यथौरसो भूयांसं शक्नोत्यपकर्तुमिति ज्ञापयति । उपकारापचयो हि प्रायश्चितप्रतिनिधिव्यवहारः । न ह्येषां प्रतिनिधिता संभवति । प्रारब्धस्य कर्मणोऽङ्गोपचारप्रतिनिधेर्न च पुत्रकर्मागमोऽपत्योत्पादनकर्मणो गुणकर्मत्वात् । तेन सत्येव क्षेत्रने प्रतिनिधित्ववचनमौरसत्वप्रशंसाथै । यथाऽपशवो वाऽन्ये गोऽश्वेभ्यः पेशवा गोऽश्वानिति पशूनामपशुत्ववचनं गवाचीनां प्रशंसितुं ।
यदा च यो यदीयाद्वीजाज्जातः स तस्य पुत्र इति । तथा च दर्शितं महाभारते । १५ द्वैपायनाज्जाताः पाण्डुधृतराष्ट्रविदुरादयो नैते व्यासपुत्रा इति व्यपदिश्यन्ते । अथ स्वयं प्रयो
जनं क्षत्रियादिपुत्राणामौरसत्वं तथोपपादितं । अथ क्षत्रियापुत्रिकापुत्रत्वे द्वादशसंख्यातिरेक आप्नोति । भवतु को दोषः । त्रयोदशोऽयं पुत्रोऽस्तु । औरसेन तुल्यफलत्वात् तद्गहणमतस्तत्साम्याच्च । तथा चस्मृत्यन्तरं (याज्ञवल्क्य स्मृ०व्य० १२८) " तत्समः पुत्रिकासुतः" इति ।। १६६ ॥
यस्तल्पजः प्रमीतस्य क्लीवस्य व्याधितस्य वा ॥ स्वधर्मेण नियुक्तायां स पुत्र: क्षेत्रजः स्मृतः ॥ १६७ ॥ व्याधितस्याप्रतीकारराजयक्ष्मादिव्याधितस्य । अवशिष्टं स्पष्टम् ॥ १६७ ॥ माता पिता वा दद्यातां यमाद्भः पुत्रमापदि ॥ सदृशं भीतिसंयुक्तं स ज्ञेयो दत्रिमः सुतः ॥ १६८॥
च शब्दः पठितुं वा युक्तो " माता पिता चेति" न ह्युभयोरपत्यमन्यतरानिच्छायां दातुं युक्तं । अथापि वाशब्दः पठ्यते । तथा चोक्तं । “माता पिता वा दद्यातयोरपि पिता श्रेयान् ” इति । कार्यान्तरविनियोगविषयमेतत् । ननु सत्त्वापत्तौ मातुः स्वमिति पितरि पुत्रं प्रतिदातृत्वं नास्ति। सत्यं पितृत इति वचने “अभावे बीजिनामिति"
१ज-र-ये । २ ण-र-दृष्टं । ३ ण-र-अगुण । - ण-र-क्षेत्रजादीनां पुत्रत्वे प्रतिनिधि । ५ण-र-पशकः पशवो । ६ण-र-वाश्च । ७-स स्वयं प्रयोजन ।
For Private And Personal Use Only