________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अध्यायः]
मनुस्मृतिः। एक एवौरसः पुत्रः पित्र्यस्य वसुनः प्रभुः ॥
शेषाणामानृशंस्यार्थ प्रदद्यात्तु प्रजीवनम् ॥ १६३॥
सत्यौरसे क्षेत्रनादन्ये सर्वेऽदायादाः प्रजीवनमौरसालभरेन् । आनृशंस्यमपापं अददत्पापमाप्नोति ॥ १६३ ॥
षष्ठं तु क्षेत्रजस्यांशं प्रदद्यात्पैतृकाद्धनात् ॥
औरसो विभजन्दायं पिज्यं पञ्चममेव वा ॥ १६४ ॥ कीतादिपुत्रवत्प्रजीवनमात्रे प्राप्ते क्षेत्रजस्य भागविकल्पोऽयमुच्यते । स च गुणापेक्षः ॥ १६४॥
औरसक्षेत्रजौ पुत्रौ पितृरिक्थस्य भागिनौ ॥
दशापरे तु क्रमशो गोत्ररिक्थांशभागिनः ॥ १६५॥ आद्योऽयं श्लोकः पूर्वोक्तविध्यनुवाद एव । पुनर्विध्यन्तरमौरसेन साम्यं क्षेत्रजस्य नेष्यते । गोत्रभागिनो रिक्यांशभागिनश्च । रिक्थांशः प्रनीवनसंमित इत्युक्तः । दत्तके च क्षेत्रनवत् । स्मृत्यन्तरमुदाहरन्ति क्रमशः । औरसक्षेत्रजौ युगपद्भागहरावन्येषां तु पूर्वाभाव उत्तरस्य भागहरत्वं । यद्येषां षट् दायादाः षडदायादा इति वर्गद्वयप्रतिभागेन दायादादायादयोरनयो रिक्थवचनमनुपपन्नं । सत्यौरसेऽदायादा इति आद्याः षण्महोप- १५ कारा इतरे षट् न्यूना इति । आद्या औरसादन्ये समानाफैला एवमुत्तरे षट् ततो न्यूना अवान्तरापेक्षया तुल्या एव । न पूर्वोत्तरपठितानां भेदोऽस्ति ॥ १६५ ॥
स्वक्षेत्रे संस्कृतायां तु स्वयमुत्पादयेद्धि यम् ॥
तमौरसं विजानीयात्पुत्रं प्रथमकल्पितम् ॥ १६६ ॥ .. आत्मीयवचनः स्वशब्दो न समानजातीयतामाह । एतेन स्वयं संस्कृतायां जात २० औरस इतरथाऽसंस्कृतायां निवृत्तिपरः संस्कृतशब्दः संभाव्यते । ततश्चान्येन संस्कृतायामन्य औरसः स्यात् । उक्तार्थे च स्वशब्दे क्षत्रियादिपुत्रा अप्यौरसा भवन्ति । न हि तेषामन्यत्पुत्रलक्षणमस्ति । अन्ये तु प्राथमकल्पिकमौरसविशेषणं चतुरैः क्षत्रियापुत्रानौरसान् संपूर्णलक्षणान्मन्यन्ते । एवं तु व्याख्याने यथा स्वक्षेत्रे संस्कृतायामसंपूर्णलक्षण
औरसस्तच्च स्वेऽसंस्कृतायां प्राप्नोति किं पुनः क्षत्रियादीनामौरसत्वेन पुत्रास्तावद्भवन्ति २५ परिमितांशभाजश्च । अथोच्यते । असत्यौरसक्षेत्रनादिलक्षणे द्वादशसंख्यानियमात्कथं पुत्रत्वमिति । अत्रोच्यते । किमु लक्षणेन लोकतो व्यवहारप्रसिद्धेः । तथाहि यो यतो जातः स तस्य पुत्र इति लौकिका व्यवहरन्ति । तथा च जनके कश्चिपितृव्यवहारं
१ण-र-क्रमशौ गोत्ररिक्थसंभागिनौ । २र-आद्यार्थः । ३ एवं मूले । ४ ण-र-प्राथम; र-कल्पिकं ।
५ण-र-चत्वारः । ६ण-र-किमलक्षणेन ।
For Private And Personal Use Only