________________
Shri Mahavir Jain Aradhana Kendra
ܐ
www.kobatirth.org
oft
मेधातिथिमाष्यसमलंकृता ।
पुत्रान्द्वादश यानाह नृणां स्वायंभुवो मनुः ॥ तेषां षन्धुदायादाः षडदायादबान्धवाः ।। १५८ ।। वक्ष्यमाणसूत्रस्थानमेतत् । बन्धुशब्दो बान्धवपर्यायः । गोत्रहरा दायहराश्च षडितरे विपरीताः । यदत्र तत्त्वं तदुपरिष्टान्निदर्शयिष्यते ॥ १५८ ॥ औरसः क्षेत्रजचैव दत्तः कृत्रिम एव च ॥
गूढोत्पन्नोऽपविद्धश्च दायादा बान्धवाश्च षट् ।। १५९ ।। कानीनश्च सहोदश्च क्रीतः पौनर्भवस्तथा । स्वयंदत्तश्च शौद्रश्च षडदायादबान्धवाः ।। १६० ।। श्लोकद्वयेन संख्या निर्देशो वर्गद्वयप्रदर्शनार्थः ॥ ११९ ॥ १६० ॥ यादृशं फलमाप्नोति कुलवैः संतरं जलम् ॥ तादृशं फलमोमोति कुपुत्रैः संतरंस्तमः ॥ १६९ ॥ क्षेत्रजादीनामौरसेन सहोपदेशात्तु नाशङ्का । तन्निषेवार्थमिदं । न तुल्यमौरसेनोपकारं कर्तुं शक्ताः कुपुत्राः क्षेत्रजादयः । असत्यपि विशेषश्रवणे प्रकृतत्वादेवं व्याख्यानयन्ति । अन्ये तु कुपुत्रानभियुक्तासुतान्मन्यन्ते । एतदुक्तं भवति । नैतेषु सत्सु पुत्रवानहमिति १९ कृतिनमात्मानं मन्यन्ते । किं तरसोत्पादने पुनरपि यत्नवता भवितव्यं तमपारलौकिकं दुष्कृतकर्मजं दुःखमृणापाकरणानिमित्तं "सप्रजया पितृभ्य” इति ॥ १६९॥ यद्येकरिक्थिनौ स्यातामौरसक्षेत्रजौ सुतौ ।
Acharya Shri Kailassagarsuri Gyanmandir
[ नवमः
यस्य यत्पैतृकं रिक्थं स तद्गृह्णीत नेतरः ।। १६२ ।।
लोबस्य प्रागुपात्ते क्षेत्र यत्तल्प प्रमीतस्य व्याधितस्य वेति पश्चादौषधे कथंचित् २० क्लीबत्वनिवृत्तौ संभवति तदीयमेवासौ रिक्थं लभेतेति । जनयितुर्यदि नाम पितृव्यपदेशः स्यादपि जनको हेतुः तस्मादपि पुत्रः सुतोयमुपचारात्क्षेत्र इत्युक्तस्तत्रौरसे बाले मातृधने गृहीते कथंचिदपचारिणः पुत्रमपत्यमुत्पादितं भवतीति । न च तदायत्तमेव प्रीत्यादिना धनं कृतं न चास्य सपिण्डाः सन्ति । अस्यामवस्थायां यद्यस्य पित्र्यमुपपद्यते एतदेव लिङ्गमनियुक्तासुतादयोऽसत्सु सपिण्डेषु जनयितू रिक्थहरा भवतीति । अन्ये २५ तु व्याचक्षते । सति दायादे समुत्पन्नः क्षेत्रजः स जनयितुर्लभते रिक्थं न क्षेत्रिकात् सत्यौरसे उक्तश्च तस्य सत्यौरसे भागः " औरसक्षेत्रजौ पुत्रौ पितू रिक्थस्य भागिनौ " इति । तथ “ षष्ठं तु क्षेत्रजस्यांशम् " इति । एकरिक्थिनौ एक हस्तस्थधनौ यथा च तौ भवतस्तथा दर्शयति ॥ १६२ ॥
1
For Private And Personal Use Only
१ ण-र-गुणं । २ ण-र-असत्यपि । ३ एवं मूले । ४ ण-र-अतः परालौकिक । ५ अग्रे ० १६५ । ६ श्लो० १६४ ।