________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अध्यायः
मनुस्मृतिः। वेदोक्तमायुर्मानामाशिषश्चैव कर्मणाम् ॥
फलन्त्यनुयुगं लोके प्रभावश्च शरीरिणाम् ॥ ८४ ॥ केचिदाहुवैदिकैः कर्मभिः सहस्रसंवत्सरादिभिरपेक्षितमायुर्वेदोक्तम्। तदनुयुगं फलति युगानुरूपेण संपद्यते, न सर्वेषु युगेषु। नाद्य कश्चित्सहस्रसंवत्सरजीवी यः सर्वश्चिरंजीवति स वर्षशतम्। तदपरे नाद्रियन्ते । यतो दीर्घसत्रेषु संवत्सरशब्दे दिवसेषु व्यवस्थापिते विधेया- ५ न्तरविरोधाद्वाक्यभेदापत्तेः । एष हि तत्र ग्रन्थः । 'पञ्चपञ्चाशतस्त्रिवृतः संवत्सरा' इत्यादि। तत्र त्रीण्यहानि गवामयनप्रकृतित्वात्प्राप्तानि। विशिष्टानुसंख्या पञ्चपञ्चाशत इत्यप्राप्तविधेया । यद्यपरा संवत्सरता प्रतीयेत वाक्यं भिद्येत । तत्रावश्यमन्यतरस्यानुवाद आश्रयितव्यः । संवत्सरशब्दः सौरसावनादिमानभेदेन षष्टयधिकशतत्रयात्मनोऽहःसंघातादन्यत्रापि दृष्टप्रयोग एवेति । तस्यैव लक्षणया दिवसेष्वनुवादो युक्त इति ।
___ अन्ये तु मन्त्रार्थवादेषु · शतमिन्नु शरदोऽन्ति देवाः ' ' शतायुर्वै पुरुषः' इति । शतशब्दश्च बहुनामसु पठितो बहुत्वं चानवस्थितम् । युगानुरूपेण दीर्घजीविनोऽल्पायुषश्च भवन्ति । यथाश्रुतव्याख्याने तु कलौ सर्वे शतायुषश्च भवन्ति । अथवा आयुःकामस्य यानि कर्माणि न च तत्र प्रमाणं श्रुतम् । तत्रानुयुगं परिमाणं वेद्यम् । आशिषोऽन्या अपि फलविषया वेदशासनाः काम्यानां कर्मणाम् । आयुषः काम्यत्वेऽपि प्राधान्यात्पृथगुप- १५ देशः । तथा ह्याह "आयुर्वै परमः कामः" । प्रभावोऽलौककी शक्तिरणिमादिगुणयोगः । अभिशापो वरदानम् । अनुयुगं फलन्तीति सर्वत्र योज्यम् ॥ ८४ ॥
अन्ये कृतयुगे धर्मात्रेतायां द्वापरे परे ॥
अन्ये कलियुगे नृणां युगहासानुरूपतः ॥ ८५ ॥ उक्तोऽस्य कालभेदेन पदार्थस्वभावभेदस्योपसंहारः । धर्मशब्दो न यागादिवचन २० एव । किं तर्हि पदार्थगुणमात्रे वर्तते । अन्ये पदार्थानां धर्माः प्रतियुगं भवंति यथा प्राक् दर्शितम् । यथा वसन्तेऽन्यः पदार्थानां स्वभावोऽन्यो ग्रीष्मेऽन्य एव वर्षास्वेवं युगेष्वपि । अन्यत्वं चात्र न कारणानां दृष्टकार्यत्यागेन कार्यान्तरजनकत्वमप्यपरिपूर्णस्य कायस्योत्पत्तः शक्तेरपचयात्तदाहुर्युगहासानुरूपत इति । ह्रासो न्यूनता ॥ ८५ ॥
तपः परं कृतयुगे त्रेतायां ज्ञानमुच्यते ॥
द्वापरे यज्ञमेवाहुर्दानमेकं कलौ युगे ॥ ८६ ॥ अयमन्यो युगस्वभावभेदः कथ्यते । तपःप्रभृतीनां वेदे युगभेदेन विधानाभावात्सर्वदा सर्वाण्यनुष्ठेयानि । अयं त्वनुवादो यथाकथंचिदाख्येयः । इतिहासेषु
क-ख युक्तोऽस्य ।
For Private And Personal Use Only