________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मेधातिथिभाष्यसमलंकृता ।
[प्रथमः
तस्य च चत्वारः पादाः चत्वारि पदजातानि । नामाख्याते चोपसर्गनिपाताश्च । तथा
चाह । “ चत्वारि वाक्परिमिता पदानि । तानि विदुाह्मणा ये मनीषिणः" । मनस ईषिणः समर्था विद्वांसो धार्मिकाः। अद्यत्वे तु ' गुहायां त्रीणि निहितानि नेङ्गयन्ति'। न हि प्रकाशन्ते । तुरीयं भागं वैदिकानां मनुष्या वदन्ति । एतदुक्तं भवति किंचिदन्तरितम् । न च काचिद्वेदशाखा । अद्यत्वे तु बह्वन्तरितम् । सत्यं चैवं सकलमित्यनुषङ्गः। सत्यपि सत्यस्य विहितत्वाद्धर्मत्वे, प्राधान्यार्थः पृथगुपदेशः, हेत्वर्थे वा । सकलस्य धर्मानुष्ठानस्य सत्यं हेतुः । येत्वनतिनस्ते लोकावर्जनार्थ किंचिदनुतिष्ठन्त्यन्यत्त्यजन्ति । नाधर्मेण निषिद्धेन मार्गेण कश्चिदागमो विद्या वाऽर्थो वाऽनुष्ठातुरुपवर्तत आगछति युगस्वाभाव्यात् । न मनुष्या अधर्मेण विद्यामागमयन्ति नापि धनमर्जयन्ति । विद्याधने धर्मानुष्ठानकारणे तत्परिशुद्धिः सकलधर्मसद्भावस्य हेतुत्वेन नोच्यते ॥ ८१ ॥
इतरेष्वागमाद्धर्मः पादशस्त्ववरोपितः॥
चौरिकानृतमायाभिर्धर्मश्चापैति पादशः ॥ ८२ ॥ कृतयुगादन्येषु युगेष्वागमाद्वेदाख्याद्धर्मः पादशः युगेयुगे पादेनावरोपितो व्यपनीतः अन्तर्हितः । वेदशाखा । पुरुषाणां ग्रहणावधारणशक्तिवैकल्यात् । योऽप्यद्यत्वे धर्मो ज्योति
ष्टोमादिः प्रचरति सोऽपि चौर्यादिभिः पादशो हीयते । ऋत्विजां यजमानानां दातृणा १५ संप्रदानानां चैतैर्दोषैर्युक्तत्वान्न यथाविधि धर्मो निप्पद्यते । फलमतो यथोक्तं न परिप्राप्यते तेन धर्मापायहेतूनां चौरिकादीनां न युगैर्यथासंख्यं सर्वेषामद्योपलम्भात् ।। ८२ ॥
अरोगाः सर्वसिद्धार्थाश्चतुर्वर्षशतायुषः ॥
कृते त्रेतादिषु ह्येषामायुर्हसति पादशः ॥ ८३ ॥
अधर्मस्य रोगकारणस्याभावादरोगाः। रोगो व्याधिः । सर्व एव चत्वारो वर्णाः सिद्धाभि२० प्रेतार्थाः । अर्थः प्रयोजनम् । अथवा सर्वेऽर्थाः सिद्धाः येषां काम्यानां कर्मणां प्रतिबन्ध
काभावादव्याक्षेपेणाशेषफलसिद्धिः । चतुर्वर्षशतायुष इति । ननु " स ह पोडशं वर्षशतमजीवदिति " परममायुर्वेदे श्रूयते। अत एवाहुः । वर्षशतशब्दोऽत्र वयोभेदप्रतिपादकः । चत्वारिवयांसि जीवन्तीति । न पुरायुषः प्रमीयते नाप्राप्य चतुर्थ वयो म्रियन्ते । अत एव
द्वितीये श्लोकार्धे वयो हसतीत्याह । पूर्वत्र वयसो वृद्धानुक्तायामुत्तरत्र तस्यैवं हासा२५ भिधानोपपत्तिः । पादश इति । न चात्र चतुर्थो भागः पादः । किं तर्हि । भागमात्र
मंशत आयुः क्षीयत इत्यर्थः । तथा च केचिबाला म्रियन्ते, केचित्तरुणाः, केचित्प्राप्तजरसः । परिपूर्णमायुर्दुर्लभम् ॥ ८३ ॥
For Private And Personal Use Only