SearchBrowseAboutContactDonate
Page Preview
Page 808
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अध्यायः] मनुस्मृतिः । अनुपूर्वग्रहणं तृतीये दर्शितस्य क्रमस्यानुवादः । अयमपि वक्ष्यमाणसंक्षेपप्रतिज्ञानार्थः ॥ १४९॥ कीनाशो गोषो यानमलङ्कारश्च वेश्म च ॥ विपस्यौद्धारिकं देयमेकांशश्च प्रधानतः ॥ १५०॥ एकस्यां तु विनातीयायां कदर्येऽपि प्रयुज्यते । तस्येहासंभवादग्रहणं । तथा च ५ मन्त्रः “ इन्द्र आसीत्सुरपतिः कीनाशा आसन्मरुतः यथा सुतं कीनाशा अभियंतु वाहरिति " । यानं गन्व्यादिः । अलङ्कारः पितृधृताङ्गुलीयकादिः । वेश्म प्रधानं । एकांशश्च यावन्तोऽशास्त्रत एकः प्रधानभूतस्तस्य दातव्यः । एतन्मध्यकादुद्धृत्य ज्येष्ठस्य शिष्टं वक्ष्यमाणकल्पनया विभजनीयम् ॥ १५० ॥ व्यंशं दायाद्धरेविप्रो द्वावंशी क्षत्रियासुतः ॥ वैश्याजः सार्धमेवांशमंशं शूद्रासुतो हरेत् ॥ १५१ ॥ सत्यप्येकत्वश्रवणाद्धि बहुप्वपि समांशेष्वेषैव कल्पना दर्शिता । विषमसंख्येष्वकल्पना ॥ १५१ ॥ सर्व वा रिक्थजातं तद्दशधा परिकल्प्य च ॥ धर्म्य विभागं कुर्वीत विधिनाऽनेन धर्मवित् ॥ १५२॥ १५ ऋक्थजातं धनरूपं धर्मप्रवचनाद्धर्म्य पूर्वोक्तं नानुमन्यते । वक्ष्यमाणप्रतिज्ञाश्लोकात् ॥ १५२ ॥ चतुरोंऽशान्हरेद्विपस्त्रीनंशान्क्षत्रियासुतः॥ वैश्यापुत्रो हरेत् व्यंशमंशं शूद्रासुतो हरेत् ॥ १५३ ॥ इहाविशेषेणापि क्षत्रियादिपुत्राणां भागश्रवणे स्मृत्यन्तरे विशिष्टायागमायाष्टभो २० भागविशेषः श्रूयते (बृहस्पतिस्मृ.) "न प्रतिग्रहभूर्देया क्षत्रियायाः सुताय वै । यद्यप्येषां पिता दद्यान्मृते विप्रासुतो हरेत् " ।। इति । प्रतिग्रहोपात्ता प्रतिग्रहभूः । क्रयाद्युपात्ताया न निषेधः । तथाऽन्यत्र पठ्यते । “ शूद्रायां तु द्विजाज्जातो न भूमे गमर्हति " इति भूमिमात्रस्य शूद्रापुत्रे निषेधः । एतच्च यत्रान्यद्धनमस्ति तद्विषयं द्रष्टव्यं । अन्यथा दशमांशवचनमुपतिष्ठेत । धनान्तराभावे च २५ जीविकैव न स्यात् । अहं तु ब्रुवे भागदानं तु निषिध्यते । प्रजीवनार्थत्वं चोपकल्पनमनिवारितमेव । को विशेष इति चेत् भागपक्षे सर्वेण सर्व स्वरिक्थोत्पत्तौ दानविक्रयादिष्वपि युज्यते । इतरत्र तूपजीवनं तदुत्पन्नस्य ब्रीह्योदनं च प्रजीवनं ब्राह्मणीपुत्रादेव शुद्रो १र-तु कल्पना; ण-न कल्पना। For Private And Personal Use Only
SR No.020474
Book TitleManusmruti
Original Sutra AuthorN/A
AuthorJ R Gharpure
PublisherJ R Gharpure
Publication Year1920
Total Pages1103
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy