________________
Shri Mahavir Jain Aradhana Kendra
७६२
www.kobatirth.org
मेधातिथिभाष्यसमलंकृता ।
[ नवमः
थरस इत्येतदत्र विधीयते ज्येष्ठांशप्राप्त्यर्थमन्यदा नोच्यते । अनेन विधानेन ज्येष्ठांश उद्धारक्षेत्रजस्य प्राप्यते ज्येष्ठभार्याजातस्य । अतश्च यत्पुत्रसमांशभाक्त्वमुपसर्जनं प्रधानस्येत्यनेन तस्यायमपवादः । उभयस्य च प्रामाण्यात् विकल्पितस्य च गुणापेक्षया व्यवस्थाने ह्यन्यदस्य श्लोकस्य प्रयोजनमस्ति प्रागुक्तत्वात् सर्वस्य क्षेत्रिकस्य क्षेत्रस्वामिनस्तद्वीजं तत्कार्यकरत्वात् प्रशंसयैवमुच्यते । अत एवाह धर्मतः धर्मेण शास्त्रीयया व्यवस्थया । तत्र प्रमाणान्तरं दृश्येत । रूपेण प्रसवः । अपत्यार्थवादः श्लोकः ॥१४५॥ धनं यो विभ्रयांना तुर्मृतस्य स्त्रियमेव च ।
सोऽपत्यं भ्रातुरुत्पाद्य दद्यात्तस्यैव तद्धनम् || १४६ ॥
विभक्तधनस्य भ्रातुर्रभावे विधिरयमुच्यते । पूर्वस्तु सह वसतः । एतावान्पूर्वोत्तरयो१० र्विध्योर्विशेषः । सोऽपत्यं भ्रातुरुत्पाद्य नियोगधर्मेणेति व्याख्येयं । न दद्यात्तस्यैव न पुनस्तदीयायै च मात्रे । अनेनैव च दर्शनेन स्त्रियो भरणा । न तु / पतिधनैश्वर्य इति । अन्यथैव वक्ष्यमाणत्वात्तस्य वचनं दद्यादिति ॥ १४६ ॥
या नियुक्ताsन्यतः पुत्रं देवराद्वाऽप्यवाप्नुयात् ॥
तं कामजमरिक्थीयं वृथोत्पन्नं प्रचक्षते ॥ १४७ ॥
Acharya Shri Kailassagarsuri Gyanmandir
१५
अनियुक्तेन च प्रश्लेषो द्रष्टव्यः । पूर्वोक्तेन च विरोधे यतस्तथा सत्यनर्थक इति चेदुक्तः पौनरुक्त्यपरिहारस्तत्र तु पूर्वानुमतमिच्छन्ति । ततश्चेयं व्याख्या । नियुक्तायामपि जातः पैतृकं रिक्थं नार्हति जारजमिति । यत्तु उत्तर उच्यते यद्यपि नियोगात्प्रवर्तते न कामात्तथापि तत्र कामोऽवश्यभाव्युच्यते । तं कामजमिति मिथ्योत्पन्नं यदर्थमुत्पादितस्तत्कार्यानर्हस्वादेवमुच्यते । एवं च पूर्वोक्तस्य भागार्हत्वस्य प्रतिषेधोऽयमतश्च २० विकल्पितं पाठे । पुनः पाठान्न संगच्छेतेतरामित्युपाध्यायः ॥ १४७ ॥ एतद्विधानं विज्ञेयं विभागस्यैकयोनिषु ॥
arry चैकजातानां नानाखीषु निबोधत ॥ १४८ ॥
एकयोनिषु एकजातीयजानां सर्वहरत्वमेव । नानास्त्रीषु नानाजातीयास्विदानी व्याचक्षते । बह्वीष्वित्यनुवादः । अन्ये तु विवक्षितं मन्यन्तेऽनेन नानाजातीयाया २५ जातानां वक्ष्यमाणौ चतुरंशान्हरेदित्यादि भागव्यवस्था । एकस्यां तु विजातीयायां जातीयानां सर्वहरत्वमेव ॥ १४८॥
१ ण-र-भावे ।
ब्राह्मणस्यानुपूर्व्येण चतस्रस्तु यदि स्त्रियः ॥
तासां पुत्रेषु जातेषु विभागेऽयं विधिः स्मृतः ॥ १४९ ॥
For Private And Personal Use Only