________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
अध्यायः ]
मनुस्मृतिः ।
૭૨
या गुरुभिरनियुक्ता पुत्रार्थिनी पुत्रमुत्पादयेत् क्षेत्रं किलाहं भर्तुः क्षेत्रजश्च पुत्रस्तदर्थहर इत्यनया भ्रान्त्या स तस्यां समुत्पन्नो न रिक्थहरः । यद्यपि क्षेत्रादिविशिष्टेन विधिनोत्पन्नस्य शास्त्रे क्षेत्रजव्यपदेशात् नैव चास्य क्षेत्रजस्य रिक्थहरत्वमत्र वार्यते पिण्डदानं तु न निषिध्यते । यद्यपि पतितोत्पन्नो भवति । नारदस्तु विशेषं स्मरति ( अ० १३ श्लो० १९-२० ) ॥
Acharya Shri Kailassagarsuri Gyanmandir
I
" जाता ये त्वनियुक्तायामेकेन बहुभिस्तथा । अरिक्थभाजस्ते सर्वे बीजिनामेव ते सुताः ॥ “दद्युस्ते बीजिने पिण्डं माता चेच्छुकतो रहता । अशुल्कोपनतायां तु पिण्डदा वोदुरेव त ॥ इति। सुतवचनात्कृत्रिमादिवदुत्पत्तिविध्यभावात्पुत्रमध्ये चापरिगणितत्वात् त्रैवर्णिकानां च बीजजाः प्रजीवनमात्रभागा न रिक्थहराः । यतोऽविशेषेण सर्वपुत्राणां भर्तरि प्रेते स्मर्यते । ऊर्ध्वमपि पितुः पुत्रोपकर्तव्यशिष्टस्य धनस्य विभाज्यत्वाल्लभेरन्नेव प्रजीवनं । १० एवमेवौरसादिपुत्रस्य सपिण्डबीजकाः प्रजीवनमात्रभागाः कर्तव्याः । रिक्थहरत्वं तु नास्ति परिगणितपुत्रविशेषोद्देशेनाश्रवणात् । उक्तं चैतत् । उक्तानां " यद्येकरिक्थिनौ स्यातामिति ” । अत्रानेन चतुर्दशेनानियुक्तासूतादय इतरत्रानंशत्वाद्वीजिनो रिक्थं लमेरन्निति रिक्थं प्रजीवनपर्याप्तमेतद्विज्ञेयं । उक्तत्वादस्या भागार्थ एव दासीव भण्यते । या “ सप्तैता दासयोनय " इति निरूपिता यासां प्रयोगार्थमवगन्तव्यं क्रियते । १९ तस्यां जातो न दासः सुतव्यपदेशाभावः शूद्रस्यापि तज्जा ब्राह्मणादिवत्प्रजीवनभाजः ।
I
अन्यस्त्वाह । नियतकर्मकरा अपि दाता भवन्ति । यथा स्नापकः प्रसाधकः पाचकः पावक इति । एवं कामतोऽप्यवरुद्धा भक्ताच्छादनेन पोष्यमाणा वास्ये भवन्ति । एवं पुत्रिण्याविद्यमाने पुत्रे आप्तो देवरान्नियुक्तयाऽपि कथं पुनः पुत्रवत्याभियोगः । देवर एव कामार्थं नियुक्तः पुत्रोत्पादनव्यपदेशेनेत्यभिप्रायः । जारजातकस्वमुभयोः कामजत्वं २० तु पुत्रवत्यां जातस्य आद्यार्थायां पुत्रार्थेव प्रवृत्तिर्न कामतो येन ॥ १४३ ॥ नियुक्तायामपि पुमान्नार्याञ्जातोऽविधानतः ॥
नैवाईः पैतृकं रिक्थं पतितोत्पादितो हि सः ॥ १४४ ॥
अविधानतः शुक्लत्रस्त्रादिनियमत्यागो विधानाभावः । स नार्हति रिक्थं नासी क्षेत्र इत्यर्थः । नियमत्यागेन देवरभ्रातृजाययोः पुत्रोत्पादने प्रवर्तमानयोर्युक्तं पतितत्वं । २१ शास्त्रेण नियमितयोर्गमनानुज्ञानात् ॥ १४४ ॥
हरेचत्र नियुक्तायाञ्जातः पुत्रो यथौरसः ।
क्षेत्रिकस्य तु तद्वीजं धर्मतः प्रसवश्च सः ॥ १४५ ॥
१ण-र-प्रेतं । २ ण-र-अप्राप्तो । ३ ण-र-जने ।
९६
For Private And Personal Use Only