________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७६०
मेधातिथिभाष्यसमलंकृता ।
[नवमः
'पितुस्तस्येति ' तत्प्रथमं पुत्रिकायै निरूप्यं जनकाय निर्वपन्ति । पितुः पितुरिति च जनकस्यैव पित्रे तृतीयमस्मिंस्तु पक्षे मातामहाय पिण्डदानं नोक्तं स्यात् ॥ १४ ० ॥
उपपनो गुणैः सर्वैः पुत्रो यस्य तु दत्रिमः ॥
स हरेतैव तद्रिक्थं संप्राप्तोऽप्यन्यगोत्रतः॥ १४१॥ ___ "न भ्रातरो न पितरः पुत्रा रिक्थहराः पितुः" इति सर्वपुत्राणां रिक्थहरत्वमुक्तं । मति त्वौरसे प्रनीवनमात्रभाक्तं क्षेत्रमादीनां । "एक एवौरसः पुत्रः पित्र्यस्य वसुनः प्रभुः । शेषाणामानृशंस्याथै प्रदद्यात्तु प्रजीवनमिति"।
(९।१६३)। अतोऽस्ति सिद्धमेव दत्रिमस्य रिक्थहरत्वं । इदं तु वचनं सत्येवौरसे प्राप्त्यर्थ१० मन्यथा न किंचिदनेन क्रियते ।कियांस्तु तस्य भाग इति विंशदंशाभावात्सम औरसेनेति केचित।
तदयुक्तं । साम्ये ह्यभिधीयमाने यथैव पुत्रिकाप्रकरणे पठितमेवमत्राप्यपठिष्यत् “ समस्तत्र विभागः स्यात्" इति। तस्मात्क्षेत्रजवषष्ठाष्टमादिभागकल्पना कार्येत्युच्यते । अत्राप्यस्ति वक्तव्यं । यथैव भागविशेष उक्तः क्षेत्रजस्य “षष्ठं तु क्षेत्रजस्यांशम् " इति तथैव कृत्रिमे
वक्ष्यति। तस्मात्पुनर्वचने प्रयोजनं चिन्त्यं । उपाध्यायस्त्वाहोपुनर्वचनाद्विशेषनिर्देशाभावाच १५ क्षेत्रमान्यूना कल्पना युक्ता न त्वभागता नापि समभागता न क्षेत्रमतुल्यतेति ॥ १४१ ॥
गोत्ररिक्थे जनयितुर्न हरेद्दत्रिमः कचित् ॥ गोत्ररिक्थानुगः पिण्डो व्यपैति ददतः स्वधा ॥ १४२ ॥
इतश्च भागहरत्वं दत्रिमस्य तूक्तं । यतो जनयितुः सकाशाद्गोत्रं धनं चन हरति । वंशादपेतत्वात् । गोत्ररिक्थग्रहणाभावे च पिण्डमपि जनयित्रे न ददाति । २० गोत्ररिक्थानुगो हि पिण्डो गोत्ररिक्थेऽनुगच्छति । यदीये गोत्ररिक्थे गृह्येते तस्मै
पिण्डोदकदानाद्यौर्ध्वदेहिकं क्रियते । व्यपैति तस्मानिवर्तते स्वधाकारसाधनं पिण्डश्राद्धादि लक्ष्यते । तद्वदेते योऽन्यस्मिन्स्वपुत्रं ददाति तस्मान्निवर्तते । न तस्य कर्तव्यमित्यर्थः । एष एव न्यायः कृत्रिमादीनां सहोढीपविद्धव्यामुष्यायणानामुभयोपकारकत्वं । अन्ये तु
न हरेन्न हरयेदित्यन्त वितण्यर्थं व्याचक्षते । तेनोभयस्यापि व्यामुष्यायणवदुपकर्तव्य२५ मित्याहुः । उत्तरस्तूपकारोपक्रमः । तमेवं गमयन्ति । यदि गोत्ररिक्थे न हरेत्पुत्रस्तदा तु व्याख्येयं न चैतदुक्तं न ह्यान्तरभावे प्रमाणं वक्तव्यम् ॥ १४२ ॥
अनियुक्तासुतश्चैव पुत्रिण्याप्तश्च देवरात् ॥
उभौ तौ नाहतो भागं जारजातककामजौ ॥ १४३ ॥ अपुत्रे भर्तरि मृते पुत्रोत्पादने स्त्रिया गुरुनियोगोऽपेक्षितव्य इत्युक्तं। तस्यैवायमनुवादः । १ण-र-अनुजनकाय । २ फ-न पितुः पितुरिति । ३ ण-र-औरसि प्रजावतः सार्वभक्तक्षेत्रादी। ४ ण-र-श्रुतो सत्योरससिद्धमेव । ५ ण-र-पुनर्वचनात् । ६ ण-र-संवि दानुकल्पात् । ७ ण-र-दाहरयेत् । ८ ण-र-तत्युक्तं ।
For Private And Personal Use Only