SearchBrowseAboutContactDonate
Page Preview
Page 804
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अध्यायः] मनुस्मृतिः। ७५९ मातामहस्य पिण्डदानं प्राप्नोति श्राद्धादिवत् । तच्च सपिण्डीकरणे कृते विरुद्धं । एवं ह्याहुः 'अत ऊर्ध्व त्रिभ्यो दद्यात् ' इति । अथापि पितुरन्यस्य सपिण्डीकरणमेव न करिष्यंत इत्युच्यते तदपि निषेधाभावात् लक्षणयोः सन्निकर्षों विशेषाभावाल्लक्षणविशेषापरिज्ञानेऽनवगमत्वमेव स्मृत्यादिबलेन च कारणत्यागस्येति विरोधप्रसङ्गस्तं निवेशो हि पदार्थप्रकरणादुत्कृष्यते द्वादशोपसदो हीनस्येतिवत् । अकृतावेत्यस्य चान्यपरत्वमुक्तं । ५ तस्मात्पौत्रिकेयविषयमेतत् ॥ १३६ ॥ पुत्रेण लोकाञ्जयति पौत्रेणानन्त्यमश्नुते ॥ अथ पुत्रस्य पौत्रेण ब्रघ्नस्यानोति विष्टपम् ॥ १३७॥ पुत्रेण जातेन तत्कृतेनोपकारेण लोकान्स्वर्गादीन्दश विशोकान् जयति प्राप्नोति । तत्रोत्पद्यत इति यावत् । एवं पौत्रेणानन्त्यं तेष्वेव चिरन्तनकालमवस्थानं १० लभते । पौत्रस्य पुत्रेण अनस्य विष्टपमादित्यलोकं प्राप्नोति । प्राकाश्यमश्नुते न केनचि. त्तमसा वियते ॥ १३७ ॥ पुन्नाम्नो नरकाद्यस्मात्रायते पितरं सुतः ॥ तस्मात्पुत्र इति प्रोक्तः स्वयमेव स्वयंभुवा ॥ १३८॥ अपत्योत्पादनविधिशेषोऽयमर्थवादः । पुंनामनरकं चतुर्विधभूतोत्पत्तिः पृथिव्यां १५ व्यपदिश्यते । ततस्त्रायते पुत्रो जातः देवयोनौ जात इत्यर्थः । तस्माद्धेतोः पुत्र इति व्यपदिश्यते ॥ १३८ ॥ पौत्रदौहित्रयोर्लोके विशेषो नोपपद्यते ॥ दौहित्रोऽपि ह्यमुत्रैनं संतारयति पौत्रवत् ॥ १३९ ॥ अत्रापि दौहित्रः पुत्रिकापुत्र एव विज्ञेयः । दौहित्रोऽपि ह्यमुत्रैनं संतारयति २० पौत्रवत् । अयमप्यर्थवाद एव विहितत्वार्थस्य एतयोर्विशेषो नास्ति । एकस्य माताऽन्यकुलीनाऽपरस्य पिता तस्माद्दौहित्रोऽप्यमुत्र लोक एनं प्रेतं सन्तं सततं संतारयति नरकात्पूर्वस्मात् ॥ १३९ ॥ मातुः प्रथमतः पिण्डं निर्वपेत्पुत्रिकासुतः ॥ द्वितीयं तु पितुस्तस्यास्तृतीयं तु पितुः पितुः ॥ १४० ॥ २५ ' स एव दद्यात्पिण्डं च पित्रे मातामहाय च ' इत्यत्र पुत्रिकापुत्रपिण्डदानं मातामहप्रक्रममुक्तं । तस्मादयमपरः कैमः पुत्रिकापुत्रपिण्डदानस्य मातुः प्रथमतः पिण्डं निपेदित्येवमादि । द्वितीयं तु पुनः पितुः। तस्या एवेत्यनुमन्तव्यं ।"ये तु पठन्ति १ ण-र-तः । २ ण-र-निषेधभावात् आकृतावेत्यस्य लक्षणायामपि सन्निकर्षादिविशेषात लक्षविशेषापरिज्ञाने अनवगमत्वमेवं श्रुत्यादिबलेन प्रकरणत्यागः । सति विरोधे असंभवनिवेशोहि पदार्थकरणात्कृष्यते द्वादशो. पसंताहिनस्येतिवत् । ३ ण-र-विशेषपरिज्ञाने । ४ ण-र-होत्रिके। ५ ण-र-उपपद्यते । ६ ण-र-पाद । ७ ण-र-पुत्र इत्यर्थ इति । ८ ण-र-पुत्रा ।९ण-र-पुत्रिक । १० ण-र-अस्यार्थस्य । ११ण-- पुनर्वचनात् । १२ ण-र-यत्तु । For Private And Personal Use Only
SR No.020474
Book TitleManusmruti
Original Sutra AuthorN/A
AuthorJ R Gharpure
PublisherJ R Gharpure
Publication Year1920
Total Pages1103
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy