________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७१
मेधातिथिमाष्यसमलंकृता ।
[ नवमः
अपुत्रायां मृतायां तु पुत्रिकायां कथंचन ॥
धनं तत्पुत्रिकामा हरेतैवाविचारयन् ॥ १३५ ॥ __ अस्वामिन्यास्तु पुत्रिकाया भर्तुरप्राप्तधनसंबन्ध उच्यते । अथ किं पुत्रिकाविवाहेन संस्क्रियते । उताहो न किंचन यदि संस्क्रियते भावासौ भवति । भार्याकरणो हि ५ विवाहः । ततश्च तद्धनं *........ न संस्तूयते कन्यागमनं प्राप्नोति — स्वदारनिरतः
सदा' इति नियमातिकमश्च यथेच्छसि तथास्तु । *........ ननु चास्मिन्पक्षे श्लोकोऽय. मनर्थकः । नैष दोषः । अपरिपूर्णत्वायार्थवत्वस्य यथैतदयमपत्यं न भर्तुस्ते न वेत्याशङ्कानिवृत्त्यर्थो युक्त एव श्लोकारम्भः । बहवश्वार्थवादिनो मानवाः श्लोकाः । अथवा
पुनरस्तु न संस्क्रियत इति । न तु चास्मिन्पक्षे कन्यागमनं प्राप्नोति । किं कृतं तथाविधायां १० जातो मातामहस्य पुत्र इतःसाध्यं गंतुर्विध्यातिकमनिरूपणेन प्राकरणिकं । न च
तानि नामानि न पतनीयानि । *........ किं पुनर्भवां कन्याशब्दार्थ मत्वा चोदयति कन्याग्रहणं प्राप्नोतीति । त्रिधा हि कन्या एका तावदप्रवृत्तपुप्रयोगा । तथा *........ देवहिताः प्रथमे वयसि वर्तमाना च तत्र यदि तावत्पुंसा संप्रयुक्ता येन कार्यमतः
पिण्डदानं यदा तु बीजी स पुत्रः संपद्यते तदा स पुत्रिकापुत्रो नैव बीजिने पिण्डं १५ दद्यात् । न तु दौहित्र इत्युच्यते । पौत्रिकेय इत्यर्थः । यथा मातामहपक्षे पितुरपि यो
हरेत्तत्रापि स दद्यादिति श्रूयते । न पुनः पक्षान्तरेऽपि निषेधमनुमापयति । पित्रे पितामहाय चेत्युभयोरप्रातत्वात् द्योतनं परिसङ्ख्येति अनुद्यमाने द्योतनमन्यस्मा एव दद्यात्तद्युगपदुभाभ्यामनेनायमनुवादः । यथैव पित्रे मातामहाय च एवं पितामहाय प्रपितामहाय च ।
तथैव च ततः पराभ्यां द्वाभ्याम् ॥ १३५ ॥ २० अकृता वा कृता वाऽपि यं विदेत्सदृशात्सुतम् ॥
पौत्री माताहस्तेन दद्यात्पिण्डं हरेद्धनम् ॥ १३६ ॥ अधस्तनोपरितनवाक्यपयोलोचनया पुत्रिकापुत्रविषय एवायमतिशयोक्त्या प्रतीयते । अकृताया अपि दुहितुः पुत्रो मातामहधनभागित्युक्तं । किं पुनः कृताया इत्येवमन्यशेषत्वात्पुत्रिकाया विधिष्वानर्थक्यप्रसङ्गगन्न दौहित्रस्य रिक्थप्राप्त्यर्थः । ननु च स्मृत्यन्तरे दौहित्रमात्रस्य दानाधिकारः श्रूयते " मातामहानामप्येवमिति" । इहापि करणं हित्वा श्रुतिवाक्यसामर्थ्येन दौहित्रमात्रविषयतैव प्रतिपत्तुं न्याय्या। दद्यात्पिण्ड हरेद्धनमिति। तथापरमुक्त "दौहित्रो ह्यखिलं रिक्थम्" इत्यादि। अत्रोच्यते यदुक्तं मातामहानामिति तद्बहुवचनं किं व्यक्यपेक्ष्यमुत लक्षणया प्रमातामहाद्यभिप्रायेण व्यक्तिपक्ष एकस्यैव
१ण-र-संज्ञायते । * अत्र कानिचिदक्षराणि गलितान्येव दृश्यन्ते । बहुनाऽपि प्रयलेनापि नैवाद्यापि शुद्धं पूर्ण च कंचिदपि पुस्तकं प्राप्तं । भाग्यवशायदि प्राप्येत तदा प्रेषयिष्यत एव । २ याज्ञवल्कीये अ० २४३। ३ श्लो. १३२ ।
For Private And Personal Use Only