________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अध्यायः]
मनुस्मृतिः। संस्कारत्वमपनुदति । तथा च शिष्टादर्शनीयकन्याभावे कपिलादिरूपामुपयच्छन्ति । तथा च स्वधर्मानुष्ठानमाचरन्ति । क्षतयोन्यन्यपूर्वाभावोऽत्र समानप्रवरादिकयोढयापि कथंचिन्न पत्नीकार्य कुर्वन्ति । एतदर्थमेव कैश्चिन्नोद्वहेत्कपिलामित्यत्र दृष्टदोषोपवर्णनं प्राकरणिकत्वेऽपि सपिण्डादिप्रतिषेधस्य चैकरूप्यं मा विज्ञायीति । कथं पुनः स्पृष्टिप्रतिषेधो भ्रातृकामुपयच्छते तस्मिन्नोद्धारशङ्का उच्यते । अस्य प्रतिषेधस्य वाक्यशेषः श्रूयतेऽपत्यं ५ ह्यस्य तद्भवतीति अनेन ततश्चापत्योत्पत्तावेव पुत्रिका न भार्या । धर्मार्थमर्थकामयोस्त्वस्त्वेव सहाधिकार इति भवत्यपरिहारस्तु स्वकरणाभवादविवाहः । ननु तस्मिन्पक्षे कानीन एव पुत्रिकापुत्रः स्यात् । न ह्यसौ पितुः स्वस्यादसंस्कृतयोश्चापत्यमिति । संस्कारपक्षे तु पितृसुतासंस्कारभावो न धर्मलक्षणप्रत्ययादन्यतरधर्मामावे कानीनाद्भिद्यत इति युक्तम् । अत्रोच्यते । न वयं पुत्रिकापुत्रस्य कानीनस्य लक्षणं तदस्य नास्तीति ब्रूमः । इदं हि १० तस्य लक्षणं __ "पितृवेश्मनि कन्या तु यं पुत्रं जनेयद्रहः । तं कानीनं वदेन्नाम्ना वोढुः कन्यासमुद्भवम्॥" इति । अस्य चार्थः । य एवंलक्षणः स इहशास्त्रे कानीनग्रहणेषु ग्रहीतव्यः । स च कस्यापत्यमित्यपेक्षायां 'वोढुः कन्यासमुद्भवम् ' इति द्वितीयं वाक्यं । अथवा नेह पदार्थो लक्ष्यते । किं तर्हि ? संबन्धिता नियम्यते । य एवंविधः कानीनस्तं वोढुः संबन्धिनं वदेदित्येक- १५ वाक्यतैव । संबन्धिता च पदार्थभेदे चाप्युपाधिभेदाद्भिद्यत एव । रहः प्रकाशभेदेन चैव मातामहस्य । अन्ये चाहुरिति पदार्थस्तु तदा कानीनशब्दस्य शब्दार्थसंबंधोऽवधित एवावगन्तव्यः । ते चेदपत्यमात्रे कानीनं स्मरन्ति । भवतु पैतृके कानीने व्यवहारः । अन्ये तु स्मृतिमेव विशेषनिष्ठामाहुः । न हि कन्यापत्यमाने सर्वकानीनशब्दः प्रयुज्यते । किं तर्हि मानवस्मृतिर्लक्ष्यते । एतदप्यनुमन्यामहे निश्चिते प्रयोगाभावेऽवशेषस्मरणेऽपि २० पुण्यसिद्धचादितद्विशेषावगतिः प्रयोगतो न्याय्यैव ॥ १३२ ॥
पौत्रदौहित्रयोर्लोके न विशेषोऽस्ति धर्मतः ॥
तयोहि मातापितरौ संभूतौ तस्य देहतः ॥ १३३ ॥ पूर्वशेषोऽयमर्थवादः । कथमविशेषस्तयोहि मातापितराविति ॥ १३३ ।।
पुत्रिकायां कृतायां तु यदि पुत्रोऽनुजायते ॥
समस्तत्र विभागः स्याज्येष्टता नास्ति हि स्त्रियाः ॥ १३४ ॥ समस्तत्र तुरुयो विभागो जातेन पुत्रेण ज्येष्ठांशनिषेधः । ज्येष्ठता नास्ति हि स्त्रियाः रिक्थभाग एव ज्येष्ठता निषिध्यते न त्वस्यां गुरुवृत्तौ ॥ १३४ ॥
१ अ० ९ श्लो० १७२ । २ ण-र-ज्येष्ठिता ।
For Private And Personal Use Only