________________
Shri Mahavir Jain Aradhana Kendra
अध्यायः ]
www.kobatirth.org
66
Acharya Shri Kailassagarsuri Gyanmandir
मनुस्मृतिः ।
एवं सह वसेयुर्वा पृथग्वाधर्मकाम्यया || पृथग्विवर्धते धर्मस्तस्मार्द्धर्म्या पृथक्रिया ॥ १११ ॥
स्वेच्छानियोज्यत्वाभावान्निरपेक्ष्यस्य द्रव्यसाध्येषु ज्योतिष्टोमादिष्वसंभवात्तत्सिद्ध्यर्थोऽयं न्यायप्राप्तो विभाग उच्यते । पृथग्वा धर्मकाम्ययेति न पुनरविभागादधर्मो विभाग एवाग्निहोत्रादिवद्धर्मः । ननु च धर्मानुष्ठानप्रतिबन्धहेतुत्वादधर्मतैवाविभागस्य । नैष दोषः । अधिकृतस्य ननुष्ठाने प्रत्यवायः । न चाविभक्तधनस्याधिकारोऽग्निमत्वाभावात् । विभागकाल एवाग्निपरिग्रहस्य विहितत्वात् । यस्तु जीवत्येव पितरि कृतविवाहस्तदैव च परिगृहीताग्निस्तस्याधिकृतत्वान्नैवाविभागः । सोऽपि यदि विच्युतः परिग्रहादन्यतो वा विहितानुष्ठानपर्याप्तधनस्तदा नैव सह वसन्प्रत्यवेयात् । न हि विभागाविभागयोर्धर्माधर्म्यं तत्स्वरूपेणास्तीत्युक्तं । ननु च " भ्रातृणामविभक्तधनानामेको धर्मः प्रवर्तत " इति वच- १० नादपत्योरिव सहानुष्ठाने प्राग्विभागादस्त्येव धर्मव्यक्तिः । साधारण्याद्द्रव्यस्य सर्वैः संभूय कर्तव्यमिति नैतदग्निहोत्राद्याहवनीयादिषु ह्यग्निहोत्रादयः संस्कारनिमित्ताश्चाहवनीयादय आत्मनेपददर्शनादन्यतरस्य संबन्धितां प्रतिपद्यन्ते । परकीये वाऽग्नौ जुव्हतः प्रतिषेधदर्शनमस्ति । नान्यस्याग्निषु यजतेति न स्मार्ते ह्यपि गृह्येऽग्नौ विधानं । गृहशब्दस्य विशिष्टोपादानादग्निवचनत्वादेष एव न्यायः । अतिथ्यादिभोजनदाने महायज्ञमध्यपाठात् ॥ १५ वैवाहिकेऽग्नौ कुर्वीत गृह्यं कर्म यथाविधि ॥ पञ्चयज्ञविधानं च इतिगृह्य एवाधिकारः । तेनैतद्वचनमेको धर्म इति श्राद्धपूर्तन्नादिमात्रं विज्ञेयम् ॥ १११ ॥ ज्येष्ठस्य विंश उद्धारः सर्वद्रव्याच्च यद्वरम् ॥
""
ततोsi मध्यमस्य स्यात्तरीयं तु यवीयसः ॥ ११२ ॥
७४९
For Private And Personal Use Only
इयमुद्धारनियोगस्मृतिरतिक्रान्तकालविषया । न त्वद्यत्वेऽनुष्ठेये नियत कालत्वा - २० त्स्मृतीनामिति केचित् । अनुष्ठेयत्वव्यपदेशो दीर्घसत्रवज्ज्ञानादभ्युदयो यथा स्यादिति । न हि दीर्घसत्रद्यत् केचिदाहरमाणा दृश्यन्ते । अधीयते तु तदुपदेशं ब्राह्मणाः । तथाच " अन्ये कलियुगे धर्मा " इत्युक्तं तेन देशनियमवत्कालनियमो ऽपि धर्माणां द्रष्टव्यः। न ह्युपदिष्टो धर्मः सर्वत्र देशेऽनुष्ठीयते । तथाहि देशधर्मा नियतदेशव्यवस्थिता उच्यन्ते । अन्यथा सर्वानुष्ठाने न देशव्यपदेश्यता धर्माणां । तथा च पठति ( अ. ९ २५ श्लोक ६६ ) “ अयं द्विजैर्हि विद्वद्भिः " इत्यादि । तस्मादुद्धारनियोगगोवधस्मृतय उपदिष्टा नानुष्ठेयास्तदेतदपेशलं । न ह्येवंविधः कालनियमः क्वचिदपि श्रूयते सायंप्रातः
१ ण-र-धर्मात् । २ण-र-अनुष्ठाने । ३ ण-र-तं । ४ ण-र-व्यवस्थादेशे ।